Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
अध्यायः ६ पू.]
शास्त्रतत्त्वविनिर्णयः
अर्जुनायोपसन्नाय विश्वरूपमदर्शयत् । कृष्णाया: पालयल्लज्जां सभां वस्त्रैरपूरयत् ॥१४६॥ प्रेम्णाथ कृष्णयाहूतः शाकपत्रेण तर्पितः । दुर्वाप्तसः सशिष्यस्यानाशयद्गर्वपर्वतम् ॥१४७॥ प्रगायतां स्ववीर्याणि स्वान्त आविर्भवन् हरिः। अपाकरोति मालिन्यं मनःशान्ति च यच्छति ॥१४८॥ गायतां श्रद्दधानानां पावनर्भिगवत्कथाः । शुद्धिमेति यथा चित्तं तत्सतामानुभाविकम् ॥१४९॥ यदुनन्दन-गोविन्द-राम-कृष्णेति वल्गताम्। यदुद्भवति नः प्रेम किं ब्रमो भवतां पुरः ॥१५॥ धृत्वावतारं स्वीयाभि-लाभिभगवाञ्जनान् । कुरुते साधुहृदयान् किमन्यद्धि करोतु सः ॥१५॥ नास्माकमधिकारोऽस्ति चरितेषु परात्मनः । दोषानल्पधिया धातुं को वेदास्याशयं परम् ॥१५२॥ अल्पदृष्टिकृतैर्दोषाभासैश्चेद् दूष्यते विभुः । किं भवत्संमतेशेऽपि दोषाशङ्का न जायते ॥१५३॥ तथा हि दुःखफलके प्रवृत्तान्पातके नरान् । हितेच्छुःशक्तियुक्तोऽपि निवर्तयति किं न हि॥१५४॥ न धावत्यर्भके नातः शङ्कमानोऽपि तत्क्षतिम् । अपेक्षते तत्पतनं किं त्वेनं निरुणयसो ॥१५५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140