Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
५९
अध्यायः ६ पू.] शास्त्रतत्त्वविनिर्णयः
न तावता परेशस्य न्यूनत्वं मन्यतां वचित्। सृष्टिस्थित्यन्तकर्तृत्वं महिम्ने विकल्प्यते ॥१२८॥ यद्यपीदं तु वेदेषु नातिस्पष्टतयोच्यते । तथापि मुनिभिर्देवचोदितैर्विशदीकृतम् ॥१२९॥ वेदेभ्यो हि स्फुटा भाषा भारतादिषु दृश्यते ।। किञ्चिद् भिन्ना पुराणेभ्यःस्मृत्यादिष्वपि तादृशी॥१३०॥ तेभ्योऽतिविशदा वाणी पुराणेष्वनुलक्ष्यते । उत्तरोत्तरमन्दानां हितार्थ ह्युत्तरोत्तरम् ॥१३१॥ अपि चैतेषु सर्वेषु मिथो नाम्नां प्रकीर्तनात् । अप्रामाण्यं न कस्यापि शङ्कितुं शक्यमञ्जसा ॥१३२॥ किंतु धूर्तेः पुराणादौ स्वकाव्यानि क्वचित्वचित् । निवेश्यन्तेऽभिमानेन मतादेरिति शुश्रुम ॥१३३॥ न येषु लक्ष्यते ह्यार्षी प्रगल्भा वाक्सुबुद्धिभिः। बयस्तेष्वेव दृश्यन्ते वाचोऽहङ्कारयोनयः ॥१३४॥ तथापि चौरैराक्रान्तो न साधुरपि दूष्यते । इत्यादिकं तु सकलं आगेवाहमिहोक्तवान् ॥१३५॥ अथ ये कृष्णलीलासु दोषमाहुः स्वया धिया। न तत्समुचितं तेषामतिस्वल्पधियां किल ॥१३६॥ १. 'ह्यवकल्पते' इति पाठस्त्रिष्वपि अ आ इ पुस्तकेषु. २. अ पुस्तके अत आरभ्य ३१-३२ अङ्कात्मकं पत्रद्वयं नष्टम्.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140