Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ६ उ.
1
अग्राह्यो यत्कुबुद्धीनां मुह्यतीव च यन्मनः । अतश महिम्नोऽसौ न भारः किं तु भूषणम् ॥ १४६ ॥ भेदबुद्धया भगवतः कुर्वतामप्युपासनाम् । स्वर्गादिस्वार्थित्वात् स्वार्था सा भक्तिरुच्यते ॥ १४७ ॥ ईशांशभ बनायुक्ता ईश्वरं य उपासते अन्ते शैक्यताप्राप्तेस्तानीशैकरतीन्विदुः ॥१४८॥ तस्मादीशस्य माहात्म्यं यथा वेदान्तदर्शने । अत्यन्तनिर्मलं शुद्धं न तथान्यत्र वर्ण्यते ॥ १४९॥ एकः शुद्धः परात्मैव वैषम्यादिमलोज्झितः । न चात्रेशस्य भोगेच्छानन्दरूपस्य कथ्यते ॥ १५० ॥ अवाप्तकाम ईशोऽत्र कथ्यते व्यसनोज्झितः ।
॥ १५१ ॥
1
पारमार्थिकरूपेण व्यवहारदृशा त्वथ तत्तत्कर्मानुसारेण स्वमायाशक्तिसंयुतः सर्वस्रष्टाविलेशानो भगवान्प्रतिपाद्यते तस्मादीशस्य महिमा यादृगस्मिन्मते स्थितः । न तथा दृश्यतेऽन्यस्मिन्बहुदोषावहे मते ॥ १५३ ॥
॥ १५२ ॥
१ अत्र अ पुस्तकस्था टिप्पणी - " द्वैतसमयेषु हि परमात्मनो भूयो गुणदारियमाप्नोति, इह तु भशत्वं विज्ञत्वं सर्वज्ञत्वं निर्गुणता सगुणता निःसीमगुणता अनैश्वर्यमैश्वर्यं सर्वैश्वर्यमित्यादि सबै सुसंपनम् । नन्वज्ञत्वादीनां दोषाणां किमिति श्लाघ्या संपत्ति: : -- शृणु । यापेक्षा हि गुणता दोषता च भावानां, सर्वसमश्च परमात्मा न दोषाणामपेक्षावधिर्न गुणानामिति सर्वमिदं तस्यैश्वर्यमिति श्लाघ्या तद्वत्ता तस्य । स चैष व्यवहार एव । परमार्थतस्तु अज्ञत्वादिसर्व (ज्ञ) त्वान्तं सर्वमेव कार्लिन कमिति नादस्तस्योत्कृष्टता मपकृष्टतां वावइति । यथा दारुमयः सिंहः सहोदरो बा न साध्वसस्य न वा प्रेम्णः, तद्वत् । " इति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
می
www.umaragyanbhandar.com

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140