Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 81
________________ शास्त्र तत्त्वविनिर्णयः अध्यायः ३ अथो यावनदेशेषु भवदीयेषु चेश्वरः । कथञ्चिन्नृहितार्थाय खामुपासामुपादिशत् ॥ ५५ ॥ तथा हि भवतां शास्त्रं बालधीगोचरार्थकम् । तथैव यवनादीनामपि भाति समन्ततः ॥ ५६ ॥ अस्माकं त्वतिगम्भीरं वेदवाचा च दिव्यया । प्रोक्तं बह्वध्वभिर्युक्तं गूढतत्त्वं च दृश्यते ॥ ५७ ॥ वेदानां भारतादेश्च शास्त्रम्य मानवस्य च । वाक्प्रागल्भ्यादनिर्वाच्याच्छडातीव विवर्धते ॥ ५८ ॥ निरुक्त ब्राह्मणादीनां सूत्रादीनां तथैव च । वाङ्माधुर्यादनिर्वाच्याद्भूयः श्रद्धा विवर्धते ॥ ५९॥ यथा यथा भवद्भिश्च प्रोच्यते तत्र दूषणम् । गाम्भीर्यनिश्चयद्वारा भूयः श्रडा विवर्धते ॥६० ॥ यथार्थ भगवद्रूपबोधकं दृढहेतुमत् । गम्भीरं च प्रसन्नं च शास्त्रमस्माकमेव हि ॥ ६१ ॥ किं त्वेतद्भवतां देशे न दृष्टं नापि वा श्रुतम् । स्वमते च कुलप्राप्ते केवलं जातनिश्चयैः ॥ ६२ ॥ भवद्भिरकृतश्रद्धैः सहसैवोपलक्षितम् । तस्मादसदिवाभातं न तु गर्हितुमर्हथ ॥६३ ॥ भाति ह्यश्रदधानानां सेश्वरं सकलं मृषा । तथा चानन्तरेऽध्याये स्फुटं तदर्शयिष्यते ॥ ६४॥ १ एतदादि श्लोकसप्तकम आ पुस्तके पश्चिमशोधरूपेण लिखितं दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140