Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute

View full book text
Previous | Next

Page 86
________________ अध्यायः ४] श'स्त्रतत्त्वविनिर्णयः ३५ किं च व्यवस्था जगतो यदि स्यादीशनिर्मिता। नियमेनैव सा तिष्ठेदीशः प्रामाणिको यतः ॥ २७॥ महतां व्यवहारो हि नियतो भवति ध्रुवम् । क्षणमन्या क्षणादन्या त्वियं क्षुद्रहृदां कृतिः ॥ २८ ॥ . ततो जनन्याः स्तन्यादि यदि चेदीशनिर्मितम्। न म्रियेत शिशुः कोऽपि क्षुधा निःस्तन्यमातृकः॥ २९ ॥ पुनरप्यखिलं विश्वं यदि स्यादीशकर्तृकम् । तदा वृष्टयन्नपानादि न कुर्याद्गौरवावहम् ॥ ३० ॥ स ह्यात्मनः प्रभावेन शक्नुयादवितुं नरान्' । न कुर्यादेव वा व्यर्थी पिपासां च क्षुधामपि ॥ ३१ ॥ तस्मात्स्वभावतः सन्ति विश्वस्मिन्नद्भुता गुणाः। बुद्धिमद्भिः किं तु जनैस्तत्तदर्थेषु योजिताः ॥ ३२ ॥ धर्माधर्मों केन दृष्टो व स्वर्गनरकावपि । देहे पञ्चत्वमापन्ने किं तन्नामावशिष्यते ॥ ३३ ॥ नरैस्तुल्या अपि यथा पशवो मरणात्परम् । पृथिव्यादौ विलीयन्ते को विशेषो नरेष्वपि ॥ ३४ ॥ बहुदोषाणि दृश्यन्ते मतानि सकलान्यपि । तानि नैशानि वै तस्मादविश्वास्यास्तदुक्तयः ॥ ३५ ॥ कस्माच्चेशोमतं कुर्यात् किं हि तम्य प्रयोजनम् । नृणां स मुक्तिमिच्छेच्चेत्कि न दद्यात्तथैव ताम् ॥ ३६॥ १ 'नरात्'-आ, इ. २ एतदादि श्लोकसप्तकम् आ पुस्तके शोधरूपेण पश्वाल्लिखितं दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140