Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
१८
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः २
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥१२५॥ तस्मान्मूलमनर्थस्य रागो विषयगो नृभिः । सर्वानर्थनिवृत्त्यर्थं निरोद्धव्यः प्रयत्नतः ॥ १२६ ॥ तस्माद्दिव्यपदार्थानां भोगो मोक्ष इदं वचः । बालिशानां विमोहाय तुच्छं तत्त्वविदां पुरः ॥ १२७ ॥ अहो कृतं भवच्छास्त्रे यथेशगुणवर्णनम् । निन्दैव केवलं भाति जायते विस्मयश्च नः ॥१२८॥ उत्पाद्य सुबहूञ्जीवांस्तेष्वल्पानेव मोचयन् । अन्यांस्त्यक्तभवच्छास्त्रान्नरके क्षिपतीश्वरः ॥ १२९ ॥ कालं तेऽवधिशून्यं च नरके दुःखभोगिनः । पुनर्नोद्धरणं तेषां निरयादस्ति कर्हिचित् ॥ १३० ॥ ये तावदीशसृष्टेषु स्वर्गतास्तनुर्वम् । ये पुनर्नरकावासास्तेषां सृष्टिर्निरर्थिका ॥१३१॥ तेषां सर्जनकाले किं नासीज्ज्ञानं परात्मनः । कृत्वा पापान्यमी दुःखं भोक्ष्यन्ति नरकेष्विति ॥ १३२ ॥ जानन्नवश्यभोक्तव्यं तैर्दुःखं यदि चेश्वरः । असृजद् दुःखभोगार्थं कस्तस्माद्व्यसनी परः ॥१३३॥ तेषां प्रयोजनाभावात्क्रूच्छ्रबाहुल्यदर्शनात् । अहो निरर्थिका सृष्टिः पामरा अप्यदो विदुः ॥ १३४ ॥
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140