________________
आगम
(०४)
प्रत सूत्रांक
[२१]
प्रत
अनुक्रम
[५१]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [२१]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
समवाय [२१], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४]
एकवीसं सागरोवमाई ठिई प०, ते गं देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, सेसि णं देवा एक्कवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइया भवसिद्धिआ जीवा जे एकवीसाए भवग्गद्दणेहिं सिज्मिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं २१ ॥
अथैकविंशतितमस्थानकं, तत्र चत्वारि सूत्राणि स्थितिसूत्रैर्चिना सुगमानि, नवरं शवलं- कर्बुरं चारित्रं यैः क्रियाविशेषैर्भवति ते शबलास्तद्योगात्साधवोऽपि ते एवं तत्र हस्तकर्म-वेदविकारविशेषं कुर्वनुपलक्षणत्वात्कारयन् वा शबलो भवत्येकः १ एवं मैथुनं प्रतिसेवमानोऽतिक्रमादिभिस्त्रिभिः प्रकारैः २ तथा रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भिर्भङ्गकैरतिक्रमादिभिश्च भुञ्जनः ३ तथा आधाकर्म ४ सागारिकः - स्थानदाता तत्पिण्डं ५ औद्देशिक क्रीतमाहत्य दीयमानं (च) भुञ्जनः उपलक्षणत्वात्पामिचाच्छेद्यानिसृष्टग्रहणमपीह द्रष्टव्यमिति ६, यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि, अभीक्ष्णं २ प्रत्याख्यायाशनादि भुञ्जानः ७ अन्तः षण्णां मासानामेकतो गणाद्गणमन्यं सङ्क्रामन् ८ अन्तर्भासस्य त्रीनुदकलेपान् कुर्वन्, उदकलेपश्च नाभिप्रमाणजलावगाहनमिति, ९, अन्तर्मासस्य त्रीणि मायास्थानानि, स्थानमिति - मेदः १०, राजपिण्डं भुञ्जनः ११, आकुट्टया प्राणातिपातं कुर्वन्, उपेत्य पृथिव्यादिकं हिंसन्नित्यर्थः १२, आकुट्टया मृषावादं वदन् १३, अदत्तादानं गृह्णन् १४, आकुटुमैवानन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकं वा चेतयन् कायोत्सर्गे खाध्यायभूमिं वा कुर्वन्नित्यर्थः १५ एवमाकुट्टधा
शबल्स्य एकविंशति भेदायाः व्याख्या:
For Parts Only
~90~