________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [३५], ------------------------------------ मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
दृचिः
[३५]
श्रीसमवा-
अनेकजातिसंश्रयाद्विचित्र ३० आहितविशेष ३१ साकारं ३२ सत्त्वपरिग्रह ३३ अपरिखेदितं ३४ अध्युच्छेदं ३५३५ सम
मन यांगे चेति वचनं महानुभावैर्बक्तव्यमिति, [तत्र संस्कारवत्त्वं-संस्कृतादिलक्षणयुक्तत्वं १ उदात्तत्वं-उच्चैवृत्तिता २ उपचा- वायाध्य. श्रीअभयारोपेतत्वं-अग्राम्यता ३ गम्भीरशब्दं मेघस्येव ४ अनुनादित्वं-प्रतिरवोपेतता ५ दक्षिणत्वं-सरलत्वं ६ उपनीतरा
आठ गत्वं-मालकोशादि ग्रामरागयुक्तता ७ एते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-वृहदभि-13
धेयता ८ अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः ९ शिष्टत्वं-अभिमतसिद्धान्तोक्तार्थता वक्तः शिष्टतासूचकत्वं ॥६३॥
वा १० असन्दिग्धत्वं-असंशयकारिता ११ अपहृतान्योत्तरत्वं-परदूषणाविषयता १२ हृदयग्राहित्य-श्रोतृमनोह
रता १३ देशकालाव्यतीतत्व-प्रस्तावोचितता १४ तत्त्वानुरूपत्वं-विवक्षितवस्तुखरूपानुसारिता १५ अप्रकीर्णप्रस-17 || तत्व-सुसम्बन्धस्य सतः प्रसरणं अथवाऽसम्बन्धानधिकारित्वातिविस्तरयोरभावः १६ अन्योऽन्यप्रगृहीतत्वं-पर-18
स्परेण पदानां वाक्यानां वा सापेक्षता १७ अभिजातत्वं-वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १८ अतिस्निग्धमधुरत्वं-अमृतगुडादिवत् सुखकारित्वं १९ अपरममवेधित्व-परमानुघट्टनखरूपत्वं २० अर्थधर्माभ्यासानपेतत्वंअर्थधर्मप्रतिबद्धत्वं २१ उदारत्वं-अभिधेयार्थस्वातुच्छत्वं गुम्फगुणविशेषो वा २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति | प्रतीतमेव २३ उपगतश्लाघत्वं-उक्तगुणयोगात्प्राप्तश्लाघता २४ अनपनीतत्व-कारककालवचनलिङ्गादिव्यत्ययरूप-18 वचनदोषापेतता २५ उत्पादिताच्छिन्नकौतूहलत्वं-खविषये श्रोतणां जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भा
प्रत अनुक्रम [१११]
यतत्वमिति
॥६३॥
Hreturasurary.org
सत्य-वचनस्य पञ्चत्रिंशत अतिशया: / लक्षणा:
~137~