________________
आगम
(०४)
प्रत
सूत्रांक
[१४१]
प्रत
अनुक्रम [२२२]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:],
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [०४] अंगसूत्र- [०४]
श्रीसमवायांगे श्रीअमय ० वृति:
॥११७॥
रेण निःसहकनिविष्टास्तेषा, इह च प्राकृतत्वेन ककारलोपसन्धिकरणाभ्या भग्ना इत्यादी दीर्घत्वमवसेयं, तथा घोरपरीवहैः पराजिताश्वासहाश्र - असमर्थाः सन्तः प्रारब्धाश्च परीषहैरेव वशीकर्त्तुं रुद्धाश्च मोक्षमार्गगमने ये ते घोरपरीपहपराजिता सहप्रारब्धरुद्वाः अत एव सिद्धालयमार्गात् - ज्ञानादेर्निर्गताः- प्रतिपतिता ये ते तथा ते च ते चेति तेषां घोरपरीपहपराजितासहप्रारब्धरुद्ध सिद्धालयमार्गनिर्गतानां, पाठान्तरेण घोरपरीपहपराजितानां तथा सहयुगपदेव परीपरैर्विशिष्टगुणश्रेणिमारोहन्तः प्ररुद्धरुद्धा: - अतिरुद्धाः सिद्धालयमार्गनिर्गताश्च ये ते तथा तेषां सहप्ररुद्ध सिद्धालयमार्गनिर्गतानां तथा विषयसुखेषु तुच्छेषु खरूपतः आशावशदोपेण-मनोरथपारतब्य वैगुण्येन | मूच्छिता - अभ्युपपन्ना ये ते तथा तेषां विषयसुखतुच्छाशावश दोषमूर्हितानां पाठान्तरेण विषयसुखे या महेच्छा कस्यांचिदवस्थायां या चावस्थान्तरे तुच्छाशा तयोर्वशः-पारतन्त्र्यं तलक्षणेन दोषेण मूच्छिता ये ते तथा तेषां विषयसुखमहेच्छा तुच्छाशावशदोषमूर्च्छितानां तथा विराधितानि चारित्रज्ञानदर्शनानि यैस्ते तथा, तथा यतिगुणेषु विविधप्रकारेषु मूलगुणोत्तरगुणरूपेषु निःसाराः - सारवर्जिताः पलञ्जिप्रायगुणधान्या इत्यर्थः, तथा तैरेव यतिगुणैः शून्यकाः सर्वथा अभावाद्ये ते तथेति, पदत्रयस्य च कर्म्मधारयोऽतस्तेषां विराधितचारित्रज्ञानदर्शनयतिगुणविविधप्रकारनिःसारशून्यकानां, किमत आह- संसारे संसृती अपारदुःखा- अनन्तक्लेशा ये दुर्गतिषु-नारकतिर्यक्कु मानुपकुदेवत्वरूपासु भवा-भवग्रहणानि तेषां ये विविधाः परम्पराः-पारम्पर्याणि तासां ये प्रपञ्चास्ते संसारापारदुर्गति भवविविधपरम्परा
ज्ञाताधर्मकथा अंगसूत्रस्य शाश्त्रीयपरिचयः,
For Parts Only
मूलं [१४१] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
~ 245~
१४१. ज्ञाताधर्मकधाधिकारः
॥११७॥