Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 285
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], ------------------------------------ मलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१५०] श्रीसमवा'यांगे श्रीअमय चिः ॥१३७॥ गाथा: BEGASARACC केवइया णं भंते ! वेमाणियावासा प०?, गोयमा ! इमीसे णं स्वणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उहुं चंदिमसू- १५० भरियगहगणनक्खत्ततारारूवाणं वीइवइत्ता बहूणि जोयणाणि बहूणि जोयणसयाणि बहूणि जोयणसहस्साणि (बहूणि जोयणसयसह वनादिस्साणि) बहुइओ जोयणकोडीओ बहुइओ जोयणकोडाकोडीओ असखेजाओ जोयणकोडाकोडीओ उखु दूरं वीइवइत्ता एस्थ णं विमा- वर्णनम्. णियाणं देवाणं सोहम्मीसाणसणंकुमारमाहिंदवंभलंतगसुक्कसहस्सारआणयपाणयआरणअजुएसु गेवेअममणुत्तरेसु य चउरासीई विमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसं च विमाणा भवंतीतिमक्खाया, ते णं विमाणा अधिमालिप्पमा भासरासिवण्णाभा अरया नीरया णिम्मला वितिमिरा विसुद्धा सवरयणामया अच्छा सण्हा घट्टा मट्ठा णिपंका णिकंकडच्छाया सप्पभा समरीया सउजोया पासाईया दरिसणिजा अभिरूवा पडिरूवा । सोहम्मे णं भंते ! कप्पे केवइया विमाणावासा पण्णता?, गोयमा ! बत्तीसं विभाणावाससयसहस्सा पपणत्ता, एवं ईसाणाइसु अट्ठावीस बारस अट्ठ चत्तारि एयाइ सयसहस्साई पण्णासं चत्तालीसं छ एयाई सहस्साई आणए पाणए चत्तारि आरणक्षुए तिन्नि एयाणि सयाणि, एवं गाहाहि भाणियब्वं (सूत्रं १५०) | 'केवईत्यादि सुगम, नवरं तानि भवनानि बहिर्वृत्तानि वृत्तप्राकारावृतनगरवत् अन्तः समचतुरस्त्राणि तदवकाशदेशस्य चतुरस्रत्वात, अधःपुष्करकर्णिकासंस्थानसंस्थितानि, पुष्करकर्णिका-पद्ममध्यभागः, सा चोन्नतसमचित्रविन्दुकिनी || भवतीति, तथा 'उत्कीर्णान्तरविपुलगम्भीरखातपरिखे ति उत्कीर्ण-भुवमुत्कीर्य पालीरूपं कृतमन्तरं-अन्तरालं ययोस्ते ॥१३॥ उत्कीर्णान्तरे ते विपुलगम्भीरे खातपरिखे येषां तानि तथा, तत्र खातमध उपरि च समं परिखा तूपरि विशाला अधः सङ्कुचिता तयोरन्तरेषु पाली यत्रास्तीति भावः, तथा अट्टालका-प्राकारस्योपर्याश्रयविशेषाः चरिका-नगरप्राका प्रत अनुक्रम [२३८ -२४४] ~285

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338