Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------- मूलं [१५६ से १५९] + ९३ गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
ॐ
[१५६१५९] गाथा: १-९३
श्रीसमवा
यांगे श्रीअभय
वृतिः ॥१६॥
व्याख्यानं यद्यपीदं प्रबरकवियचःपारतंत्र्येण दृष्टं(ब्ध)सम्भाव्योऽस्मिंस्तथापि कचिदपि मनसो मोहतोऽर्थादिभेदः । गामशस्ति: किन्तु श्रीसबुद्धेरनुशरणविधेर्भावशुद्धेश्च दोषो, मा मेऽभूदल्पकोऽपि प्रशमपरमना अस्तु देवी श्रुतस्य ॥५॥ निःसम्बन्धविहारहारिचरितान् श्री वर्द्धमानाभिधान् , सूरीन् ध्यातवतोऽतितीव्रतपसो ग्रन्थप्रणीतिप्रभोः॥ श्रीमत्सरिजिनेश्वरम जयिनो दपीयसां वाग्ग्मिनां, तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि ॥६॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । श्रीमतः समवायाख्यतुर्याङ्गस्य समासतः॥७॥ एकादशसु शतेष्यथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे रचिता समवायटीकेयम् ॥ ८॥ प्रत्यक्षरं निरूप्यास्याः, ग्रन्थमानं विनिश्चितम् । त्रीणि श्लोकसहस्राणि, पादन्यूना च षट्शती ॥९॥
सूत्रसंख्या श्लोक १६६७ वृत्तिः ३५७५ उभयोर्मीलनेन ५२४२ ॥
ॐॐॐ50%
SACROCODSAX
प्रत अनुक्रम [२५४-३८३]
इति चन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवाचार्यब्धा समवायाङ्गसूत्रवृत्तिः समाप्ता ॥
अत्र प्रकिर्णक: समवाय: परिसमाप्त:
भाग
समवाय-अंगसूत्र मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब | किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि]
7 किंचित् वा
~331~

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338