Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------- मूलं [१५६ से १५९] + ९३ गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१५६१५९] गाथा: १-९३
*CRACK
जोही सब्वेवि हया सचकेहिं ।। ६२ ॥ ति 'अणियाणकडा रामा सम्बेवि य केसवा नियाणकडा । उहुंगामी रामा केसव सब्वे अहोगामी ॥६४ ॥'ति 'आगमिस्सेणं'ति आगमिष्यता कालेन 'आगमेस्साणं'ति पाठान्तरे आगमिष्यता-भविष्यतां मध्ये सेत्स्यन्ति ॥ ६५॥' ति जंबूद्वीपैरवते अस्थामवसर्पिण्यां चतुर्विंशतिस्तीर्थकरा अभूवन् , तांश्च स्तुतिद्वारेणाह-तयथा-'चंदाणणं' गाहा, चन्द्राननं सुचन्द्रं अग्निसेनं च नन्दिसेनं च, कचिदात्मसेनोऽप्ययं । दृश्यते, ऋषिदिन्नं व्रतधारिणं च वन्दामहे श्यामचन्द्रश्च ॥ ६६ ॥ 'वन्दामि' गाहा, वन्दे युक्तिसेनं कचिदयं दीर्घ-12 बाहुर्दीर्घसेनो योच्यते, अजितसेनं कचिदयं शतायुरुच्यते, तथैव शिवसेनं कचिदयं सत्यसेनोऽभिधीयते, सत्यकिश्चेति
बुद्धं चावगततत्त्वं च देवशाणं देवसेनापरनामकं सततं सदा वंद इति, प्रकृतं निक्षिप्तशस्त्रं च नामान्तरतः श्रेदायांसः ॥ ६७ ॥ 'असंजलं' गाहा, असंज्वलं जिनवृषभं पाठान्तरेण खयंजलं वंदे अनन्तकं जिनममितज्ञानिनं सर्वज्ञ-181
मित्यर्थः, नामान्तरेणायं सिंहसेन इति, उपशान्तं च-उपशान्तसंज्ञं धूतरजसं वन्दे खलु गुप्तिसेनं च ॥ ६८ ॥ 'अ-10 इपास' गाहा, अतिपार्श्व च सुपार्श्व देवेश्वरवन्दितं च मरुदेवं निर्वाणगतं च धरं-धरसंज्ञं प्रक्षीणदुःखं श्यामकोष्ठं च ॥ ६९॥ 'जिय' गाहा, जितरागमग्निसेनं महासेनमपरनामकं वन्दे क्षीणरजसममिपुत्रं च व्यवकृष्टप्रेमद्वेषं च वारिपणं गतं सिद्धिमिति, स्थानान्तरे किश्चिदन्यथाप्यानुपूर्वी नानामुपलभ्यते ॥ ७० ॥ महापद्मादयो विजयान्ताश्चतुर्विशतिः ॥ ७५ ॥ एषमिदं सर्वं सुगम ग्रंथसमाप्तिं यावत् , नवरं 'आयाए'त्ति बलदेवादेरायातं देवलोकादेश्युतस्य मनु
प्रत अनुक्रम [२५४-३८३]
SNEauratx
~328~

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338