Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------- मूलं [१५६ से १५९] + ९३ गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१५६१५९] गाथा: १-९३
योगादुज्ज्वलः शुक्लत्वात् खच्छतया वा शुक्लान्तः कान्तियोगात् पाठान्तरे सुकृतः-सुपरिकर्मितत्वात् विमलो म-13
लवर्जितत्वात् गोथुभत्ति-कौस्तुभाभिधानो यो मणिविशेषस्तं तिरीडंति-किरीटं च मुकुटं धारयन्ति ये ते तथा, ४कुण्डलोयोतिताननाः पुण्डरीकवनयने येषां ते तथा, एकावली-आभरणविशेषः सा कण्ठे ग्रीवायां लगिता-अवल||म्बिता सती वक्षसि-उरसि वर्त्तते येषां ते एकावलीकण्ठलगितवक्षसः, श्रीवत्साभिधानं सुष्टु लाञ्छनं महापुरुषत्व
सूचकं वक्षसि येषां ते श्रीवत्सलाञ्छनाः, वरयशसः सर्वत्र विख्यातत्वात् सर्वतुकानि-सर्वऋतुसंभवानि सुरभीणि-सु
गन्धीनि बानि कुसुमानि तैः सुरचिता-कृता या प्रलम्बा-आप्रदीपना सोभंतत्ति-शोभमाना कान्ता-कमनीया विक-| ४|सन्ती-फुलन्ती चित्रा-पञ्चवर्णा वरा-प्रधाना माला-सक रचिता-निहिता रतिदा वा-सुखकारिका पक्षसि येषां ते15
सर्वर्तुकसुरभिकुसुमरचितप्रलम्बशोभमानकान्तविकसचित्रवरमालारचितवक्षसः, तथा अष्टशतसंख्यानि विभक्तानि-2 विविक्तरूपाणि यानि लक्षणानि-चक्रादीनि तैः प्रशस्तानि-मङ्गल्यानि सुन्दराणि च-मनोहराणि विरचितानि-विहितानि 'अंगमंग'त्ति अङ्गोपाङ्गानि शिरोऽङ्गुल्यादीनि येषां ते अष्टशतविभक्तलक्षणप्रशस्तसुन्दरविरचिताङ्गोपाङ्गाः,
तथा मत्तगजवरेन्द्रस्य यो ललितो-मनोहरो विक्रमः-संचरणं तद्विलासिता संजातविलासा गतिः-गमनं येषां ते मदत्तगजवरेन्द्रललितविक्रमविलासितगतयः, तथा शरदि भवः शारदः स चासौ नवं स्तनितं-रसितं यस्मिन्निर्घोष स नवPास्तनितः स चेति समासः स चासौ मधुरो गम्भीरश्च यः क्रौञ्चनिर्घोषः-पक्षिविशेषनिनादस्तद्वद् दुन्दुभिखरो-वर्च
प्रत अनुक्रम [२५४-३८३]
SaintairatinENNI
For P
OW
~326

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338