Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 327
________________ आगम (०४) प्रत सूत्रांक [१५६ १५९] गाथा: १-९३ प्रत अनुक्रम [२५४ -३८३] [भाग-७] “समवाय” – अंगसूत्र - ४ (मूलं + वृत्ति:) समवाय [प्रकिर्णका:], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०४], अंगसूत्र- [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः मूलं [१५६ से १५९ ] + ९३ गाथा: श्रीसमवा यांगे श्रीअमय ० वृति: ॥१५८॥ खरो नादो येषां ते शारदनवस्तनितमधुरगम्भीरक्रौञ्चनिर्घोषदुन्दुभिखराः, इह च शरत्काले हि कौश्वा माद्यन्ति मधुरध्वनयश्च भवन्तीति शारदग्रहणं, तथा पौनःपुन्येन शब्दप्रवृत्ती तद्भङ्गादमनोज्ञता तस्य स्यादिति नवस्तनितग्रहणं स्वरूपोपदर्शनार्थे मधुरगभीरग्रहणमिति, तथा कटीसूत्रकं- आभरणविशेषस्तत्प्रधानानि नीलानि बलदेवानां पीतानि वासुदेवानां कौशेयकानि-वस्त्रविशेषभूतानि वासांसि यसनानि येषां ते कटीसूत्रनीलपीत कौशेयवाससः, प्रवरदीसतेजसो वरप्रभावतया वरदीसितया च नरसिंहा विक्रमयोगात् नरपतयः तन्नायकत्वात् नरेन्द्राः परमैश्वर्ययोगात् नरवृपभा उत्क्षिप्तकार्य भरनिर्वाहकत्वात् मरुतुपभकल्पाः देवराजोपमा अभ्यधिकं शेषराजेभ्यः राजतेजोलक्ष्म्या दीप्यमानाः, नीलकपीतकवसना इति पुनर्भणनं निगमनार्थ, कथं ते नवेत्याह- 'दुवे दुवे' इत्यादि, एवं च नय वासुदेवा नव बलदेवा इति, 'तिविद्वे य' यावत्करणात् 'दुविद्वे य, सयंभू पुरिमुत्तमे पुरिससीहे । तह पुरिसपुंडरीये दत्ते नारायणे कण्हे ॥ ५२ ॥ त्ति, 'अयले विजये भद्दे, सुप्पभे य सुदंसणे । आनंदे णंदणे पउमे रामे यावि अपच्छिमे ॥ ५३ ॥ ' ति 'कितीपुरिसाणं'ति कीर्त्तिप्रधानपुरुषाणामिति ॥ ५८ ॥ मडुरा य कणगवत्थू सावत्थी पोयणं च रायसिंहं । कायंदी कोसम्बी मिहिठपुरी हत्थिणपुरं च ॥ ५९ ॥ तथा 'गावि जुए संगामे तह इत्थी पराइओ रहे । भज्जाणुराग गोट्टी परइड्ढी माउया इव ॥ ६० ॥ चि तथा 'अस्सग्गीवे तारए मेरए मटुकेढवे निसुंभे य । बलि पहराए तह रावणे य नवमे जरासंधे ॥ ६१ ॥' चि 'एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वेवि चक्क - For Parts Only ~327~ १५९ जि न चक्रिवा सुदेवादि. ॥१५८॥

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338