Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 324
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], ------------------- मूलं [१५६ से १५९] + ९३ गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक -%A-%C [१५६१५९] गाथा: १-९३ CASE हकत्वात् अमत्सराः परगुणलवस्थापि ग्राहकत्वात् अचपला मनोवाकायस्थयात् अचण्डा निष्कारणप्रवलकोपरहित त्यात् मिते-परिमिते मञ्जले-कोमले प्रलापश्च-आलापो हसितं च येषां ते मितमञ्जलप्रलापहसिताः गम्भीरं-अदमर्शितरोपतोषशोकादिविकारं मेघनादवद्वा मधुरं-श्रवणसुखकरं प्रतिपूर्णम्-अर्थप्रतीतिजनकं सत्यम्-अवितथं वचन-वाक्यं सायेषा ते तथा, ततः पदद्वयस्य कर्मधारयः, अभ्युपगतवत्सलास्तत्समनशीलत्वात् शरण्याखाणकरणे साधुत्वात् ल क्षणानि-मानादीनि बजस्वस्तिकचक्रादीनि चा व्यजनानि-तिलकैमषादीनि तेषां गुणा-महर्द्धिप्राप्त्यादयस्तैरुपेताः शकध्वादिदर्शनादुपपेता-युक्ता लक्षणन्यजनगुणोपपेताः, मानमुदकद्रोणपरिमाणशरीरता, कथं ?, उदकपूर्णायां द्रोण्या निविष्टे पुरुषे यज्जलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं स्यात् तदा स पुरुषो मानप्राप्त इत्यभिधीयते, उन्मानं अर्द्धभारपरिमाणता, कथं ?, तुलारोपितस्य पुरुषस्य यद्यद्धभारस्तौल्यं भवति तदाऽसावुन्मानप्राप्त उच्यते, प्रमाणमष्टो-IA तरशतमङ्गुलानामुच्छ्रयः, मानोन्मानप्रमाणैः प्रतिपूर्ण-अन्यून सुजातमागर्भाधानात् पालनविधिना सर्वाङ्गसुन्दरं-निखिलावयवप्रधानं अझं शरीरं येषां ते तथा, शशिवत् सौम्याकारमरौद्रमवीभत्सं वा कान्तं-दीसं प्रियं-जनानां प्रमो दोत्पादक दर्शनं-रूपं येषां ते तथा, 'अमरिसण'त्ति अममणाः-प्रयोजनेष्वनलसाः अमर्षणा वा-अपराधेष्वपि कु-18 Mतक्षमाः प्रकाण्ड-उत्कटो दण्डप्रकार-आज्ञाविशेषो नीतिभेदविशेषो वा येषा ते तथा, अथवा प्रचण्डो-दुःसाध्यसाधसमकत्वाद्दण्डप्रचारः-सैन्यविचरणं येषां ते तथा, गम्भीरा-अलक्ष्यमाणान्तवृत्तित्वेन रश्यन्ते ये ते गम्भीरदर्शनीयाः, -% प्रत अनुक्रम [२५४-३८३] - - - Santamin N aturary.om - ~324~

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338