Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(०४)
प्रत
सूत्रांक
[१५६
१५९]
गाथा:
१-९३
प्रत
अनुक्रम
[२५४
-३८३]
[भाग-७] “समवाय” – अंगसूत्र - ४ (मूलं + वृत्ति:) समवाय [प्रकिर्णका:], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [०४] अंगसूत्र- [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
मूलं [१५६ से १५९ ] + ९३ गाथा:
भगवं वीरो पासो मही य तिहि तिहि सएहिं । भवनंपि वासुपुज्जो छहिं पुरिससएहिं निखतो ॥ २३ ॥ उग्गाणं भोगाणं राइष्णाणं च खत्तियाणं च । चउहिं सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा ||२४|| तथा 'सुमहत्व निबअसेण निग्गओ वासुपुज चोत्थेणं । पासो माहीविय अट्टमेण सेसा उ द्वेणं ॥ २५॥ ति, सुमतिरत्र नित्यभक्तेनानुपोषितो निष्क्रान्त इत्यर्थः, तथा 'संबच्छरेण भिक्खा लद्धा उसभेण लोगनाहेण । सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ ॥ ३० ॥ त्ति तथा 'उसभस्स पढमभिक्खा खोयरसो आसि लोगनाहस्स । सेसाणं परमण्णं अमियरसरसोब आसि ॥ ३१ ॥ 'सरीरमेत्तीओ' ति पुरुषमात्रा 'चेइयरुक्खे'ति बद्धपीठवृक्षा येषामधः केवलान्युत्पन्नानीति, 'बत्तीसं धणुयाएं' गाहा 'निबोउगोति नित्यं सर्वदा ऋतुरेव - पुष्पादिकालो यस्य स नित्यर्त्तकः 'असोगो' चि अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, 'ओच्छन्नो सालरुक्खेणं' ति अवच्छन्नः शालवृक्षेणेत्यत एव वचनादशोकस्योपरि शालवृक्षोऽपि कथञ्चिदस्तीत्यवसीयत इति ॥ ३६ ॥ 'तिण्णेव गाउयाई' गाहा, ऋषभखामिनो द्वादशगुण इत्यर्थः H३७॥ 'सवेइय'त्ति वेदिकायुक्ताः, एते चाशोकाः समवसरण सम्बन्धिनः सम्भाव्यन्त इति ॥ ३८ ॥ तथा 'भरहो सगरो मघवं सणकुमारो य रायसद्द्लो। संती कुंथू य अरहो हवइ सुभूमो य कोरवो ॥४६॥ नवमो य महापउमो हरिसेणो चेव रायसहूलो। जयनामो य नरवई वारसमो बंभदत्तो य ॥ ४७ ॥ तथा 'पयावती य बंभो सोमो रुद्दो सिवो महसिवोय । अग्गिसिहो दसरहो नवमो भणिओ य वसुदेवो'त्ति दशाराणां - वासुदेवानां मण्डलानि - बलदेववासुदेवद्वयइ
For Parts Only
~322~
yor

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338