Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------- मूलं [१५६ से १५९] + ९३ गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१५६१५९] गाथा: १-९३
आयाए एरवए आगमिस्साए भाणियव्वा, एवं दोसुवि आगमिस्साए भाणियव्वा (सूत्र १५८) इचेयं एवमाहिजेति, तंजहा-कुलगरवंसेच य एवं तित्थगरवंसेइ य चकवहिवंसेइ य गणधरवंसेह य इसिवंसेइ य जइवंसेइ य मुणिवंसेइ य सुएइ वा सुअंगेइ वा सुयसमासेइ वा सुयखंधेइ वा समवाएइ वा संखेइ वा सम्मत्तमंगमक्खायं अज्झयणन्तिवेमि ॥ (सूत्र १५९) इति समवाय चउत्थमंग समत्तम् ॥ 'कइविहे वेए'त्यादि, तत्र स्त्रीवेदः-पुंस्कामिता पुरुषवेदः-स्त्रीकामिता नपुंसकवेदः-स्त्रीपुंस्कामितेति, एते च पूवोदिता अर्थाः समवसरणस्थितेन भगवता देशिता इति समवसरणवक्तव्यतामाह-'तेणं कालेणं तेणं समएणं कप्पस्स समोसरणं णेयवं' इह णकारी वाक्यालकारार्थों अतस्ते इति प्राकृतत्वात् तस्मिन् काले सामान्येन दुष्षमसुषमालक्षणे तस्मिन् समये विशिष्टे यत्र भगवानेवं विहरति स्मेति 'कप्पस्स समोसरणं नेय'ति इहावसरे कल्पभाष्यक्रमण समवसरणवक्तव्यताऽध्येया, सा चावश्यकोक्ताया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमणेत्यभिहितं, कियहरमित्याह-जाव गणे'यादि, तत्र गणधरः पञ्चमः सुधर्माख्यः सापत्यः शेषा निरपत्याः-अविद्यमानशिष्यस
न्ततय इत्यर्थः 'वोच्छिन्नत्ति सिद्धा इति, तथाहि-परिनिवुया गणहरा जीयन्ते नायए नव जणा उ । इन्दभूइ सुहदम्मो य रायगिहे निबुए वीरे ॥१॥'त्ति, अयं च समवसरणनायकः कुलकरवंशोत्पन्नो महापुरुषश्चेति कुलकराणां
वरपुरुषाणां च वक्तव्यतामाह-जंबुद्दीवे' इत्यादि, सुगमं नवरं 'पढमेत्य विमलवाहण चक्खुम जसमं चउत्थमभि
564444OR+Chic.
प्रत अनुक्रम [२५४-३८३]
SAMEnirahux
.
~320~

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338