Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------- मूलं [१५६ से १५९] + ९३ गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] "समवाय” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
*
प्रत
*
सूत्रांक
[१५६१५९] गाथा: १-९३
श्रीसमवा- चंदे। तत्तो य पसेणइए मरुदेवे चेव नाभीय ॥३॥'त्ति तथा 'चंदजस चंदकंता सुरूव पडिरूव चक्खुकंता य ।। १५९ जियगि सिरिकता मरुदेवी कुलगरपत्तीण नामाई ॥४॥ ति, तथा 'नाभी य जियसत्तू व जियारी संवरे इय। मेहे घरे पढे नचक्रिवायाय, महसेणे व खत्तिए ॥५॥ सुग्गीवे रढरहे विण्हू बसुपुजे य खत्तिए । कयवम्मा सीहसेणे य भाणू विस्ससणेसुदेवादि
अ६॥ सूरे सुदंसणे कुंभे सुमित्तविजए समुद्दविजये य । रावा य अस्ससेणे य सिद्धत्थे विष खत्तिए.॥७॥'ति, ॥१५५॥ तथा 'मरुदेवी विजयासेणा सिद्धत्था मङ्गला सुसीमा य पुहवी लखणा रामा नंदा विणहू जया सामा ॥९॥ सुजसा|
सुच्चय अहरा, सिरिआ देवी पभावई पउमा वष्पा सिवा य वामा, तिसलादेवी व जिणमाय ॥१०॥ ति तथा 'सबोउगसुभयाए छायाए'त्ति सर्व कया-सर्वेषु शरदादिषु ऋतुषु सुखदया छायया-प्रभया आतपाभावलक्ष-14 जया युक्ता इति शेषः ॥ १७॥ तथा 'सा हट्ठरोमकूवेहिं ति सा शिविका यस्यां जिनोऽध्यारूढः हटरोमकूपैः-उडुपितरोमभिरित्यर्थः ॥ १८॥ तथा 'चलचबलकुंडलधरति चलाश्च ते चपलकुण्डलधराश्चेति वाक्यं, तथा खच्छन्दिन-खरुच्या विकृर्षितानि यान्याभरणानि-मुकुटादीनि तानि धारयन्ति ये ते तथेति ॥ १९ ॥ तथा असुरेन्द्रादय 8 इति योगः 'गरुल'सि गरुडध्वजाः सुपर्णकुमारा इत्यर्थः ॥२१॥ तथा सवेवि एगदूसेण निग्गया जिणवरा चउपीसं १५५॥ न यणाम अण्णलिंगे नय गिहिलिंगे कुलिंगे य ॥२२॥ त्ति 'सेण'त्ति एकेन बनेणेन्द्रसमर्पितेन नोपधिभूतेन युक्ता निक्रान्ता इत्यर्थः न चान्यलिङ्गे-स्थविरकल्पिकादिलिङ्गेन तीर्थकरलिङ्ग एवेत्यर्थः, कुलिके-शाक्यादिलिङ्गे, तथा 'एको
प्रत अनुक्रम [२५४-३८३]
~321

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338