Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------------------------ मूलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
56-4-%
सूत्रांक [१५०]
EXS
रयोरन्तरमष्टहस्तो मार्गः पाठान्तरेण 'चतुरयन्ति चतुरकाः सभाविशेषाः ग्रामप्रसिद्धाः 'दारगोउर'त्ति गोपुरद्वाराणि प्रतोल्यो-नगरस्यैव कपाटानि प्रतीतानि तोरणान्यपि तथैव प्रतिद्वाराणि-अवांतरद्वाराणि तत एतेषां द्वन्द्व एतानि देशलक्षणेषु भागेषु येषां तानि तथा, इह देशो भागबानेकार्थः, ततोऽन्योऽन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा जंताणि-पाषाणक्षेपणयत्राणि मुशलानि प्रतीतानि मुसुंब्यः-प्रहरणविशेषाः शतभ्यः-शतानामुपपातकारिण्यो महाकायाः काष्टशैलस्तम्भयष्टयः ताभिः 'परिवारिय'त्ति-परिवारितानि परिकलितानीत्यर्थः, तथा अयोध्यानि-योधयितुंसामयितुं दुर्गत्वान्न शक्यन्ते परवलानि तान्ययोध्यानि अविद्यमाना वा योधाः-परवलसुभटा यानि प्रति तान्ययोधानि, तथा अडयालकोट्ठगरइयत्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति-अडयालिय(ल)शब्दः किल प्रशंसावाचकः, तथा 'अडयालकयवणमाल'त्ति अष्टचत्वारिंशद्भेदभिन्नाः प्रशंसाः कृता वनमाला-वनस्पतिपल-18 बस्रजो येषु तानि तथा, 'लाइय'ति यद्भूमेश्छगणादिनोपलेपनं 'उलोइय'ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि-पूजितानि लाउलोइयमहितानि, तथा गोशीर्ष-चन्दनविशेषः सरसं च-रसोपेतं यद्रक्तचन्दनं-चन्दनविशेषः ताभ्यां दर्दराभ्यां-घनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला-हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्पसरसरक्तचन्दनस्य सत्का दर्दरेण-चपेटाभिघातेन ददरेषु वा-सोपानवीथीपु दत्ताः पञ्चाङ्गुलयस्तला येपुतानि गोशीसरसरक्तचन्दनददरदत्तपश्चाङ्गुलितलानि, तथा कालागुरु:-कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवरः-प्रधानः कुन्दुरका-चीडा
गाथा:
Rece
प्रत अनुक्रम
E k
[२३८
-२४४]
JAMEauraton
.
~286~

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338