Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 292
________________ आगम (०४) प्रत सूत्रांक [१५१] प्रत अनुक्रम [२४५] [भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४] 'नेरया णं भंते!' इत्यादि सुगमं, नवरं स्थितिः -नारकादिपर्यायेण जीवानामवस्थानकाल: 'अपञ्चत्तथाणं ति नारकाः किल लब्धितः पर्याप्तका एव भवन्ति, करणतस्तूपपातकाले अन्तर्मुहूर्त्त यावदपर्याप्तका एव भवन्ति ततः पर्याप्तकाः, ततस्तेषामपर्यासकत्वेन स्थितिर्जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्त्तमेव, पर्याप्तकानां पुनरौधिक्येव जघन्योत्कृष्टा चान्तर्मुहूर्त्तोना भवतीति, अयं चेह पर्याप्तकापर्यातकविभागः - 'नारयदेवा तिरिमणुयगन्मया जे असंखवासाऊ । एते उ अपजत्ता उबवाए चेव बोद्धवा ॥ १ ॥ सेसा य तिरियमणुया उद्धिं पप्पोवबायकाले य । दुहओत्रिय भइयच्चा पज्जत्तियरे य जिणवयणं ॥२॥ 'ति, उक्ता सामान्यतो नारकाणां स्थितिर्विशेषतस्तामभिधातुमिदमाह - 'इमीसे णमित्यादि, स्थितिप्रकरणं च सर्वे प्रज्ञापनाप्रसिद्धमित्यतिदिशन्नाह – 'एव' मिति यथा प्रज्ञापनायां सामान्यपर्याप्तकापर्यास कलक्षणेन गमत्रयेण नारकाणां नारकविशेषाणां तिर्यगादिकानां च स्थितिरुक्ता एवमिहापि वाच्या, कियदूरं यावदित्याह 'जाब विजयेत्यादि, अनुत्तरसुराणामोधिका पर्याप्तकपर्याप्तकलक्षणं गमत्रयं यावदित्यर्थः, इह चैवमतिदिष्टसूत्राण्यर्थतो वाच्यानि रत्नप्रभानारकाणां भदन्त ! कियती स्थितिः ?, गौतम ! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं १, अपर्याप्त करलप्रभा पृथिवीनारकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञता ?, गौतम ! उभयथापि अन्तमुहूर्त्तमेव, पर्याप्तकानां तु सामान्यो कैवान्तर्मुहूर्त्ताना वाच्या, एवं शेषपृथ्वीनारकाणां प्रत्येकं दशानामसुरादीनां पृथिवीकायिकानां तिरक्षां गर्भजेतरभेदानां मनुष्याणां व्यन्तराणामष्टविधानां ज्योतिष्काणां पञ्चप्रकाराणां सौधर्म्मादीनां For Parts Only मूलं [१५१] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ~292~

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338