Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 308
________________ आगम (०४) प्रत सूत्रांक [१५४] प्रत अनुक्रम [२५२] [भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४] साणेवि, सणकुमारे णव दिणाई वीसा य मुहुत्ता, माहिंदे वारस दिवसाई दस मुहुत्ता गंभलोए अद्धतेवीसं राईदियाई लंतर पणयालीसं महासुके असीई सहस्सारे दिणसयं आगए संखेजा मासा एवं पाणएवि जरणे संखेबा वासा एवं अचुएवि गेवेज्जपत्थडेसु तिसु कमेण संखेजाई वाससयाई वाससहस्साई वासस्यसहस्साइं विजयाइसु असंखेज्जं कालं, सङ्घट्टसिद्धे पलिओनमस्सा संखेज्जइभागं ति 'एवं उबट्टणादंडओवित्ति । उपपात उद्वर्त्तना चायुबन्धे एव भवतीत्यायुर्वन्धे विधिविशेषप्ररूपणायाह – 'नेरहए' त्यादि कण्ठ्यं, नवरं आकर्षो नाम कर्मपुद्गलोपादानं, यथा गौः पानीयं पिवन्ती भयेन पुनः पुनः आबृहति, एवं जीवोऽपि तीत्रेणायुर्वन्धाध्यवसानेन सकृदेव जातिनामनिधत्तायुः प्रकरोति, मन्देन द्वाभ्यामाकर्षाभ्यां मन्दतरेण त्रिभिर्मन्दतमेन चतुर्भिः पञ्चभिः षड्भिः सप्तभिरष्टाभिर्वा न पुनर्नवभिः एवं शेषाण्यपि, 'आउगाणि त्ति गतिनामनिधत्तायुरादीनि वाच्यानि यावद्वैमानिका इति, अयं चैकाद्याकनियमो जात्यादिनामकर्मणामायुर्वन्धकाल एवं बध्यमानानां शेषकालमायुर्बन्धपरिसमाप्तेरुत्तरकालमपि बन्धोऽस्त्येव, एषां ध्रुववन्धिनीनां च ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव बन्धनिर्वृत्तिर्भवति, एतास्तु परावृत्य वध्यन्त इति, अनन्तरं जीवानामायुर्वन्धप्रकार उक्तोऽधुना तेषामेव संहननसंस्थानवेदप्रकारमाह कवि णं भंते! संघयणे पनते १, गोयमा ! छव्विहे संघयणे पन्नत्ते, तंजद्दा वइरोस भनारायसंघयणे रिसभनारायसंघयणे नारायसंघणे अद्धनारायसंघणे कीलियासंघयणे छेवट्टसंघयणे, नेरइया गं भंते! किंसंघयणी १, गोयमा ! छण्हं संघयणाणं असंघयणी For Park Use Only मूलं [१५४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ~308~ junrary org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338