Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 297
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक श्रीसमवा- रक योजनलक्षं, वायोरुभयथा अलासंख्येयभाग, एवं नारकस्य जघन्येन भवधारणीयं, उत्कर्षतः पञ्च धनुःशतानि, १५२ शयांगे एषा च सप्तम्यां, षष्ठ्यादिषु त्वियमेव अर्धार्द्धहीनेति, उत्तरवैक्रिया तु जघन्यतः सर्वेषामप्यनुलसंख्येयभागमुत्कर्ष-11 | रीरमूत्रं. श्रीअभय तश्च नारकस भवधारणीयद्विगुणेति, पञ्चेन्द्रियतिरथा योजनशतपृथक्त्वमुत्कर्षतः, मनुष्याणां तूत्कर्षतः सातिरेकं योवृत्तिः जनानां लक्षं, देवानां तु लक्षमेवोत्तरवैक्रिय, भवधारणीया तु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानानां सप्त हस्ताः ॥१३॥ सनत्कुमारमाहेन्द्रयोः पट् ब्रह्मलान्तकयोः पञ्च महाशुक्रसहस्रारयोश्चत्वार आनतादिषु त्रयो ग्रैबेयकेषु द्वावनुत्तरे वेक | इति, अनन्तरोक्तं सूत्र एवाह-'एवं जाव सर्णकुमारे सादि, एवमिति-दुविहे पन्नत्ते एगिन्दिय इत्यादिना पूर्वद|र्शितक्रमेण प्रज्ञापनोक्तं वैक्रियावगाहनामानसूत्रं वाच्यं, कियद्दरमित्याह-यावत्सनत्कुमारे आरब्धं भवधारणीयवैक्रिहै यशरीरपरिहानिमिति गम्यं ततोऽपि यावदनुत्तराणि-अनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भवन्ति | तेषां रत्नी रनिः परिहीयत इति, एतदर्थसूत्रं भवेत् तावदिति, पुस्तकान्तरे विदं वाक्यमन्यथापि दृश्यते, तत्राप्यक्षरघटनैतदनुसारेण कार्येति । 'आहारये'त्यादि सुगम, नवरं 'एवं मिति यथा पूर्व आलापकः परिपूर्ण उचारित एवमु-1|| तरत्रापि, तथाहि 'जइ मणुस्स'त्ति-जइ मणुस्साहारगसरीरे किंगन्भवतियमणुस्साहारगसरीरे किं समुच्छिममणुस्सा |१४३॥ |हारगसरीरे ?, गोयमा! गम्भवतियमणुस्साहारगसरीरे नो समुच्छिममणुस्साहारगसरीरे, जा गन्भवतिय'इत्यादि सर्वमूयं 'जाय जइ पमत्तसंजयसम्महिद्विपजत्तयसंखेज्जवासाउयकम्मभूमिगन्भवतियमणुस्साहारगसरीरे| 30%A5*5*555 [१५२] * प्रत % अनुक्रम [२४६] ॐR%A5% RELIGunintentiaTSHREE Harianurary.orm ~297~

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338