SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक श्रीसमवा- रक योजनलक्षं, वायोरुभयथा अलासंख्येयभाग, एवं नारकस्य जघन्येन भवधारणीयं, उत्कर्षतः पञ्च धनुःशतानि, १५२ शयांगे एषा च सप्तम्यां, षष्ठ्यादिषु त्वियमेव अर्धार्द्धहीनेति, उत्तरवैक्रिया तु जघन्यतः सर्वेषामप्यनुलसंख्येयभागमुत्कर्ष-11 | रीरमूत्रं. श्रीअभय तश्च नारकस भवधारणीयद्विगुणेति, पञ्चेन्द्रियतिरथा योजनशतपृथक्त्वमुत्कर्षतः, मनुष्याणां तूत्कर्षतः सातिरेकं योवृत्तिः जनानां लक्षं, देवानां तु लक्षमेवोत्तरवैक्रिय, भवधारणीया तु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानानां सप्त हस्ताः ॥१३॥ सनत्कुमारमाहेन्द्रयोः पट् ब्रह्मलान्तकयोः पञ्च महाशुक्रसहस्रारयोश्चत्वार आनतादिषु त्रयो ग्रैबेयकेषु द्वावनुत्तरे वेक | इति, अनन्तरोक्तं सूत्र एवाह-'एवं जाव सर्णकुमारे सादि, एवमिति-दुविहे पन्नत्ते एगिन्दिय इत्यादिना पूर्वद|र्शितक्रमेण प्रज्ञापनोक्तं वैक्रियावगाहनामानसूत्रं वाच्यं, कियद्दरमित्याह-यावत्सनत्कुमारे आरब्धं भवधारणीयवैक्रिहै यशरीरपरिहानिमिति गम्यं ततोऽपि यावदनुत्तराणि-अनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भवन्ति | तेषां रत्नी रनिः परिहीयत इति, एतदर्थसूत्रं भवेत् तावदिति, पुस्तकान्तरे विदं वाक्यमन्यथापि दृश्यते, तत्राप्यक्षरघटनैतदनुसारेण कार्येति । 'आहारये'त्यादि सुगम, नवरं 'एवं मिति यथा पूर्व आलापकः परिपूर्ण उचारित एवमु-1|| तरत्रापि, तथाहि 'जइ मणुस्स'त्ति-जइ मणुस्साहारगसरीरे किंगन्भवतियमणुस्साहारगसरीरे किं समुच्छिममणुस्सा |१४३॥ |हारगसरीरे ?, गोयमा! गम्भवतियमणुस्साहारगसरीरे नो समुच्छिममणुस्साहारगसरीरे, जा गन्भवतिय'इत्यादि सर्वमूयं 'जाय जइ पमत्तसंजयसम्महिद्विपजत्तयसंखेज्जवासाउयकम्मभूमिगन्भवतियमणुस्साहारगसरीरे| 30%A5*5*555 [१५२] * प्रत % अनुक्रम [२४६] ॐR%A5% RELIGunintentiaTSHREE Harianurary.orm ~297~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy