________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------------------------ मलं [१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१५०]
श्रीसमवा'यांगे श्रीअमय
चिः ॥१३७॥
गाथा:
BEGASARACC
केवइया णं भंते ! वेमाणियावासा प०?, गोयमा ! इमीसे णं स्वणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उहुं चंदिमसू- १५० भरियगहगणनक्खत्ततारारूवाणं वीइवइत्ता बहूणि जोयणाणि बहूणि जोयणसयाणि बहूणि जोयणसहस्साणि (बहूणि जोयणसयसह
वनादिस्साणि) बहुइओ जोयणकोडीओ बहुइओ जोयणकोडाकोडीओ असखेजाओ जोयणकोडाकोडीओ उखु दूरं वीइवइत्ता एस्थ णं विमा- वर्णनम्. णियाणं देवाणं सोहम्मीसाणसणंकुमारमाहिंदवंभलंतगसुक्कसहस्सारआणयपाणयआरणअजुएसु गेवेअममणुत्तरेसु य चउरासीई विमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसं च विमाणा भवंतीतिमक्खाया, ते णं विमाणा अधिमालिप्पमा भासरासिवण्णाभा अरया नीरया णिम्मला वितिमिरा विसुद्धा सवरयणामया अच्छा सण्हा घट्टा मट्ठा णिपंका णिकंकडच्छाया सप्पभा समरीया सउजोया पासाईया दरिसणिजा अभिरूवा पडिरूवा । सोहम्मे णं भंते ! कप्पे केवइया विमाणावासा पण्णता?, गोयमा ! बत्तीसं विभाणावाससयसहस्सा पपणत्ता, एवं ईसाणाइसु अट्ठावीस बारस अट्ठ चत्तारि एयाइ सयसहस्साई पण्णासं चत्तालीसं छ एयाई
सहस्साई आणए पाणए चत्तारि आरणक्षुए तिन्नि एयाणि सयाणि, एवं गाहाहि भाणियब्वं (सूत्रं १५०) | 'केवईत्यादि सुगम, नवरं तानि भवनानि बहिर्वृत्तानि वृत्तप्राकारावृतनगरवत् अन्तः समचतुरस्त्राणि तदवकाशदेशस्य
चतुरस्रत्वात, अधःपुष्करकर्णिकासंस्थानसंस्थितानि, पुष्करकर्णिका-पद्ममध्यभागः, सा चोन्नतसमचित्रविन्दुकिनी || भवतीति, तथा 'उत्कीर्णान्तरविपुलगम्भीरखातपरिखे ति उत्कीर्ण-भुवमुत्कीर्य पालीरूपं कृतमन्तरं-अन्तरालं ययोस्ते ॥१३॥ उत्कीर्णान्तरे ते विपुलगम्भीरे खातपरिखे येषां तानि तथा, तत्र खातमध उपरि च समं परिखा तूपरि विशाला अधः सङ्कुचिता तयोरन्तरेषु पाली यत्रास्तीति भावः, तथा अट्टालका-प्राकारस्योपर्याश्रयविशेषाः चरिका-नगरप्राका
प्रत अनुक्रम
[२३८
-२४४]
~285