Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------------------------ मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४७]
श्रीसमवा- ख्यानं नवमं तत्र सर्व प्रत्याख्यानखरूपं वर्ण्यत इति प्रत्याख्यानप्रवाई, तत्परिमाणं चतुरशीतिः पदशतसहस्राणीति, १४७ ४
यांग विद्यानुप्रवादं दशमं तत्रानेके विद्यातिशया वर्णितास्तत्परिमाणमेका पदकोटी दश च पदशतसहस्राणीति, अवन्ध्यमे-131ष्टिवादः श्रीअभय कादर्श, वन्ध्यं नाम निष्फलं न बन्ध्यमवन्ध्यं सफलमित्यर्थः, तत्र हि सर्वे ज्ञानतपःसंयमयोगाः शुभफलेन सफला वृतिः वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्ते अतोऽवन्ध्यं, तस्य च परिमाणं षड्विंशतिः पदकोटयः, ॥१३॥ प्राणायुादशं तत्राप्यायुःप्राणविधानं सर्व सभेदमन्ये च प्राणा वर्णितास्तत्परिमाणमेका पदकोटी षट्पञ्चाशच
|पदशतसहस्राणीति, क्रियाविशालं त्रयोदशं, तत्र कायिक्यादयः क्रिया विशालत्ति-सभेदाः संयमक्रिया छन्दक्रिया विधानानि च वय॑न्त इति क्रियाविशालं, तत्पदपरिमाणं नव पदकोट्यः, लोकविन्दुसारं च चतुर्दशम, तचास्मिन् लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन च लोकविन्दुसारं भणितं, तत्प्रमाणमर्द्धत्रयोदश पदकोट्य इति । 'उप्पायपुवस्से'त्यादि कण्ठ्यं, नवरं वस्तु-नियतार्थाधिकारप्रतिबद्धो अन्धविशेषोऽध्ययनवदिति, तथा चूडा इव चूडा, इह दृष्टिवादे परिकर्मसूत्रपूर्वगतानुयोगोक्तानुक्तार्थसङ्ग्रहपरा ग्रंथपद्धतयथूडा
जाति इति, 'सेत्तं पुषगते'त्ति निगमनं, 'से किं तमित्यादि, अनुरूपोऽनुकूलो वा योगोऽनुयोगः सूत्रस्य निजेनाभिधेयेन।
॥१३॥ बसाईमनुरूपः सम्बन्ध इत्यर्थः, स च द्विविधः प्रज्ञप्तः, तद्यथा-मूलप्रथमानुयोगश्च गण्डिकानुयोगच, 'से किं तमि-18
सादि, इह धर्मप्रणयनात् मूलं तावत्तीर्थकरास्तेषां प्रथमसम्यक्त्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानु
25-1-564%85%
प्रत अनुक्रम [२२८-२३२]
SEAR
REatininMUHA
द्रष्टिवाद अंगसूत्रस्य शाश्त्रीयपरिचय:,
~273~

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338