Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------------------------ मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४९]
गाथा:
श्रीसमधापुढवीए अगुत्तरजोयणसयसहस्साई बाहल्लाए उवरि अद्धतेवनं जोयणसहस्साई ओगाहेत्ता हेहावि अद्धतेवनं जोयणसहस्साई
१४९ रायांगे वअित्ता मज्जे तिसु जोयणसहस्सेसु एत्थ णं सत्तमाए पुढवीए नेरइयाणं पंच अणुत्तरा महइमहालया महानिरया पण्णता, तं
शिप्रज्ञापश्रीअभय जहा-काले महाकाले रोरुए महारोरुए अप्पइट्ठाणे नामं पंचमे, ते णं निरया बट्टे य तंसा य अहे सुरप्पसंठाणसंठिया जाव नास्थावृत्तिः असुभा नरगा असुभाओ नरएसु वेवणाओ (सूत्रं १४९)
नानि. इह च प्रज्ञापनायाः प्रथमपदं प्रज्ञापनाख्यं सर्व तदक्षरमध्येतव्यं, किमवसानमित्याह-'जाब से किं त'मित्यादि, ॥१३॥
केवलमस्य प्रज्ञापनासूत्रस्थ चायं विशेषः, इह 'दुवे रासी पण्णत्ता' इत्यभिलापसूत्रं (तत्र)तु 'दुविहा पण्णवणा पण्णता-18
जीवपणषण्णा अजीवपण्णवणा य'त्ति, अतिदिष्टस्य च सूत्रतः सर्वस्य प्रज्ञापनापदस्य लेखितुमशक्यत्वादर्थतस्तलेश है उपदयते-तत्राजीवराशिर्द्विविधो रूप्यरूपिभेदात्, तत्रारूप्यजीवराशिर्दशधा-धर्मास्तिकायस्तद्देशास्तत्प्रदेशश्चेत्येव
मधर्मास्तिकायाकाशास्तिकायावपि वाच्यावेवं नव दशमोऽद्धासमय इति, रूप्यजीवराशिश्चतुर्की-स्कन्धा देशाः ४प्रदेशाः परमाणवथेति, ते च वर्णगन्धरसस्पर्शसंस्थानभेदतः पञ्चविधाः संयोगतोऽनेकविधा इति । जीवराशिद्विविधः |
संसारसमापन्नोऽसंसारसमापन्नश्च, तत्रासंसारसमापन्ना जीवा द्विविधाः अनन्तरपरम्परसिद्धभेदात् , तत्रानन्तरसिद्धाः ॥१३॥
पञ्चदशप्रकाराः, परम्परसिद्धास्त्वनन्तप्रकारा इति, संसारसमापन्नास्तु पश्चधैकेन्द्रियादिभेदेन, तत्रैकेन्द्रियाः पञ्चविधाः मापृथिव्यादिभेदेन, पुनः प्रत्येकं द्विविधाः-सूक्ष्मवादरभेदेन, पुनः पर्याप्तापर्याप्तभेदेन द्विधा, एवं द्वित्रिचतुरिन्द्रिया |
प्रत अनुक्रम [२३४-२३७]
5ACASSES
4
%
L
unciaram.org
~279~

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338