Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ---------------- ----------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ACC
प्रत सूत्रांक [१४७]
प्रत
श्रीसमबा- तथापि दृष्टानुसारतः किञ्चिल्लिख्यते, एतानि किल ऋजुकादीनि द्वाविंशतिः सूत्राणि, तान्थेय विभागतोऽष्टाशीति- १४७१
यांगे भवन्ति, कथम् ?, उच्यते, 'इझ्याई बावीसं सुत्ताई छिन्नछेयनइयाई ससमयसुत्तपरिवाडीए'त्ति इह यो नयः सूत्र | ष्टिवादः श्रीअभय छिन्नं छेदेनेच्छति स छिन्नच्छेदनयो यथा “धम्मो मंगलमुकिट्ट"मित्यादिश्लोकः सूत्रार्थतः प्रत्येकच्छेदेन स्थितो न
वृत्तिः द्वितीयादिश्लोकमपेक्षते, प्रत्येककल्पितपर्यन्त इत्यर्थः, एतान्येव द्वाविंशतिः खसमयसूत्रपरिपाट्या सूत्राणि स्थितानि, ॥१३॥ तथा इत्येतानि द्वाविंशतिः सूत्राणि अच्छिन्नच्छेदनयिकान्याजीविकसूत्रपरिपाट्येति, अयमर्थः-इह यो नयः सूत्रम-2
४/च्छिन्नं छेदेनेच्छति सोऽच्छिन्नच्छेदनयो यथा 'धम्मो मंगलमुकिट्ठ'मित्यादि श्लोक एवार्थतो द्वितीयादिश्लोकमपेक्षमाणो| |द्वितीयादयश्च प्रथममिति अन्योऽन्यसापेक्षा इत्यर्थः, एतानि द्वाविंशतिराजीविकगोशालकप्रवर्तितपाखण्डसूत्रपरिपाठ्या अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योऽन्यमपेक्षमाणानि भवन्ति, 'इच्चेइयाई' इत्यादि सूत्र, तत्र 'तिकनइयाईति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थौराशिकाश्चाजीविका एवोच्यन्ते इति, तथा 'इचेइयाई' इत्यादि सूत्रं, तत्र 'चउक्कनइयाईति नयचतुष्काभिप्रायतश्चिन्त्यन्त इति भावना, 'एवमेवे त्यादिसूत्र, एवं चतस्रो द्वाविंशतयोऽष्टाशीतिः।
सूत्राणि भवन्ति 'सेत्तं सुत्ताईति निगमनवाक्यं, से कितं पुष्वगर्य' इत्यादि, अथ किं तत् पूर्वगतं ?, उच्यते, यस्मात्ती- ॥१३०॥ कार्यकरः तीर्थप्रवर्त्तनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्व पूर्वगतं सूत्रार्थ भाषते तस्मात्पूर्वाणीति भणितानि, | PI
गणधराः पुनः श्रुतरचनां विदधाना आचारादिक्रमेण रचयन्ति स्थापयन्ति च, मतान्तरेण तु पूर्वगतसूत्रार्थः पूर्वमहता ४
अनुक्रम [२२८-२३२]
द्रष्टिवाद अंगसूत्रस्य शाश्त्रीयपरिचय:,
~271~

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338