Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 256
________________ आगम (०४) प्रत सूत्रांक [१४४] प्रत अनुक्रम [२२५] [भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:) समवाय [प्रकिर्णका:], मूलं [१४४] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः Jan Educator भवनपतिभ्यन्तराणां राजादिमनुजानां च अथवा अनुत्तरोपपातिकसाधूनां ऋद्धिविशेषा देवादिसम्बन्धिनस्तादृशा आख्यायन्त इति क्रियायोगः, तथा पर्षदां च 'संजयवेमाणित्थी संजर पुत्रेण पविसिउं वीर' मित्यादिनोक्तखरूपाणां प्रादुर्भावाश्च- आगमनानि, क ? - 'जिणसमीवंति जिनसमीपे यथा-येन च प्रकारेण पञ्चविधाभिगमादिना उपासतेसेवन्ते राजादयो जिनवरं तथाऽऽख्यायत इति योगः, यथा च परिकथयति धर्म्म लोकगुरुरिति - जिनवरोऽमरनरासुरगणानां श्रुत्वा च तस्येति - जिनवरस्य भाषितं अवशेषाणि क्षीणप्रायाणि कर्माणि येषा ते तथा ते च ते विषयविरक्ताश्चेति अवशेषकर्मविषयविरक्ताः, के ? - नराः, किं ? - यथा अभ्युपयन्ति धर्म्ममुदारं, किंखरूपमत आह-संयमं तपश्चापि किम्भूतमित्याह - बहुविधप्रकारं, तथा यथा बहूनि वर्षाणि 'अणुचरित' ति अनुचर्य आसेव्य संयमं तपश्वेति वर्त्तते, तत आराधितज्ञानदर्शनचारित्रयोगास्तथा 'जिणवयण मणुगय महिय भासिय त्ति जिनवचनं - आचारादि अनुगतं सम्बद्धं नाद्देवितर्दमित्यर्थः महितं- पूजितमधिकं वा भाषितं वैरध्यापनादिना ते तथा, पाठान्तरे जिनवचनमनुगत्या - आनुकूल्येन सुष्ठु भाषितं यैस्ते जिनवचनानुगतिसुभाषिताः, तथा 'जिणवराण हियएणमणुण्णेत 'त्ति इति षष्ठी द्वितीयार्थे तेन जिनवरान् हृदयेन मनसा अनुनीय-प्राप्य ध्यात्वेतियावत्, ये च यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्वा च समाधिमुत्तमं ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु तथा आख्यायन्त इति प्रक्रमः, तथा प्राप्नुवन्ति यथाऽनुत्तरं 'तत्य'त्ति अनुत्तरविमानेषु विषयसुखं तथाऽऽख्यायन्ते इति योगः, 'तत्तो य'त्ति अनुत्त अनुत्तरोपपातिकदशा अंगसूत्रस्य शाश्त्रीयपरिचयः, For Parts Only ~256~ nirary org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338