________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [प्रकिर्णका:], ------------------------------------ मूलं [१३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१३६]]
प्रत
श्रीसमवा-
अध्ययनसमुदायलक्षणी, पञ्चविंशतिरध्ययनानि, तद्यथा-'सत्यपरिणा १ लोगविजओ २ सीओसणिज्ज ३ संमत्तं अध्ययनसमुदाय
१३६ सयांगे आवंति ५ धुय ६ विमोहो ७ महापरिणो ८ वहाणसुयं९॥१॥' इति प्रथमः श्रुतस्कन्धः, "पिंडेसण १ सेज्जि २ रिया ३ श्रीअभय भासज्जाया य ४ वत्थ ५ पाएसा ६ । उग्गहपडिमा ७ सत्तसत्तिक्कया १४ भावण १५ विमुत्ती १६ ॥२॥ इति द्वि | चिः
तीयः श्रुतस्कन्धः, एवमेतानि निशीथवर्जानि पञ्चविंशतिरध्ययनानि, तथा पञ्चाशीतिरुद्देशनकालाः, कथं ?, उच्यते, ॥१८॥ अङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैतेषां चतुर्णामप्येक एबोद्देशनकालः, एवं शस्त्रपरिज्ञादिषु पञ्चविंशतावध्य-12
यनेषु क्रमेण सप्त १ पट् २ चतु ३ श्चतुः ४ पट् ५ पञ्च ६ अष्ट ७ सप्त ८ चतु ९रेकादश १०त्रि ११ त्रि १२ द्वि|१३ द्वि १४ द्वि१५द्वि १६ संख्या उद्देशनकालाः षोडशखध्ययनेषु शेषेषु नवसु नवैवेति, इह सहगाथा-'सत्त यर
छ चउ चउरो छ पञ्च अद्वेव सत्त चउरो य । एकारा ति ति दो दो दो दो सत्तेक एको य॥१॥'ति, एवं समुद्दे-14 ४ाशनकाला अपि भणितव्याः, अष्टादश पदसहस्राणि पदाग्रेण प्रज्ञप्तः, इह यत्रार्थोपलब्धिस्तत्पदं, ननु यदि द्वी श्रुत-12
स्कन्धौ पञ्चविंशतिरध्ययनान्यष्टादश पदसहस्राणि पदाग्रेण भवन्ति ततो यद्भणितं "नववंभचेरमइओ अट्ठारसपद#सहस्सिओ बेउ"त्ति तत्कथं न विरुध्यते !, उच्यते, यत् द्वौ श्रुतस्कन्धावित्यादि तदाचारस्य प्रमाणं भणितं, यत्पु-1||१०८।
नरष्टादश पदसहस्राणि तन्नवब्रह्मचर्याध्ययनात्मकस्य प्रथमश्रुतस्कन्धस्य प्रमाणं, विचित्रार्थबद्धानि च सूत्राणि, गुरूपदेशतस्तेषामर्थोऽवसेय इति, संख्येयानि अक्षराणि, वेष्टकादीनां संख्येयत्वात् , अनन्ता गमाः, इह गमा:-अ
TEACHECARRY
अनुक्रम [२१५]
SAREauratonintennational
Pareluctaram.org
आचार अंगसूत्रस्य शाश्त्रीयपरिचय:
~227~