________________
स्वरूप ऊपर दिखाया गया है उसे अंगीकार करके दूसरे साधु साध्वियों को भी संयमधर्म में सावधानी से विचरना चाहिए।
- "जीवों की जयणा रखने का उपदेश" । पृथ्वीकाय की रक्षा -
से भिक्खू वा भिक्खूणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढविं वा भित्तिं वा सिलं वा लेलुं वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा पारण वा कटेण वा किलिंचेण वा अंगुलिआए वा सिलागाए वा सिलागहत्थेण वा न आलिहिज्जा न विलिहिज्जा न घट्टिज्जा न भिंदिज्जा अन्नं न आलिहाविज्जा न विलिहाविज्जा न घट्टाविज्जा न भिंदाविज्जा अन्नं आलिहतं वा विलिहंतं वा घट्टतं वा भिंदंतं वा न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भत्ते!
पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि।। १।। (सू.१०) सं.छा.ः स भिक्षुर्वा भिक्षुकीवा संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा दिवा
वा रात्रौ वा एकको वा परिषद्गतो वा सुप्तो वा जाग्रद्वा स पृथिवीं वा भित्तिं वा शिलां वा लोष्टं वा सरजस्कं वा कायं सरजस्कं वा वस्त्रं हस्तेन वा पादेन वा काष्ठेन वा किलिञ्चेन वा अगुल्या वा शलाकया वा शलाकाहस्तेन वा नालिखेत् न विलिखेत् न घट्टयेत् न भिन्द्यात्, अन्यनालेखयेत् न विलेखयेत् न घट्टयेत्, न भेदयेदन्यमालिखन्तं वा विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त! प्रतिक्रामामि
निन्दामि गर्हाम्यात्मानं व्युत्सृजामि ।।१।। (सू.१०) शब्दार्थ - (से) पूर्वोक्त पंचमहावतों के धारक (संजयविरयपडिहयपच्चक्खायपावकम्मे) संयम युक्त, विविध तपस्याओं में लगे · हुए और प्रत्याख्यान से पापकर्मों को नष्ट करनेवाले (भिक्खू वा) साधु अथवा (भिक्खूणी वा) साध्वी (दिआ वा) दिवस में, अथवा (राओ वा) रात्रि में, अथवा (एगओ वा) अकेले, अथवा (परिसागओ वा) सभा में, अथवा (सुत्ते वा) सोते हुए, अथवा (जागरमाणे) जागते हुए (वा) और भी कोई अवस्था में (से) पृथ्वीकायिक
श्री दशवैकालिक सूत्रम् - 33