________________
कारवेमि) नहीं कराऊं, (करंत) करते हुए (अन्नं पि) दूसरों को भी (न समणुजाणामि) अच्छा नहीं समझू (भंते!) हे गुरु! (तस्स) भूतकाल में की गयी हिंसा की (पडिक्कमामि) प्रतिक्रमण रूप आलोयणा करता हूँ (निंदामि) आत्म-साक्षी से निंदा करता हूँ (गरिहामि) गुरु-साक्षी से गर्दा करता हूँ (अप्पाणं) पृथ्वीकाय की हिंसा . करनेवाली आत्मा का (वोसिरामि) त्याग करता हूँ। वाउकाय की रक्षा :
से भिक्खू वा भिक्खूणी वा संजयविरयपडिहय- . पच्चक्खाय-पावकम्मे, दिआ वा राओ वा एगओ वा । परिसागओ वा सुते वा जागरमाणे वा, से सिरण वा ... वियणे वा तालिअंटेण वा पत्तेण वा पत्तभंगेण वा साहाएं वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा . . चेलकण्णेण वा हत्थेण वा मुहेण वा अप्पणी वा कार्य बाहिर वावि पुग्गलं न फुमेज्जा न वीएज्जा अन्नं न फुमांवेज्जा न वीआवेज्जा अन्नं फुमंतं वा वीअंतं वा न समणुजाणामि जावज्जीवाट तिविहं तिविहेणं मणेणं वायाप्ट कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि||४||
(सू.१३) सं.छा. स भिक्षुर्वा भिक्षुकी वा संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा दिवा
वा रात्रौ वा एकको वा परिषद्गतो वा सुप्तो वा. जाग्रद्वा स सितेन वा विधुवनेन वा तालवृन्तेन वा पत्रेण वा पत्रभङ्गेन वा शाखया वा शाखाभङ्गेन वा पिच्छेन वा पिच्छहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा आत्मनो वा कायं, बाह्यं वाऽपि पुद्गलं न फूत्कुर्यान्न वीजयेदन्यं न फूत्कारयेन्न वीजयेदन्यं फूत्कुर्वन्तं वा वीजयन्तं वा न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि तस्य भदन्त! प्रतिक्रामामि निन्दामि गर्हाम्यात्मानं व्युत्सृजामि ।।४।।
(सू.१३) शब्दार्थ - (से) पूर्वोक्त पंचमहाव्रतों के धारक (संजयविरयपडिहयपच्चक्खायपावकम्मे) संयम युक्त, विविध तपस्याओं में लगे हुए और प्रत्याख्यान से पापकर्मों को नष्ट करनेवाले (भिक्खू वा) साधु अथवा (भिक्खूणी वा) साध्वी (दिआ वां) दिवस में, अथवा (राओ वा) रात्रि में, अथवा (एगओ वा) अकेले, अथवा (परिसागओ वा)
श्री दशवैकालिक सूत्रम् - 38