Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
४७४
सारस्वते द्वितीयवृत्तौ .
लुङ्लकारे । त्रिसूत्रैः कार्यसिद्धिः प्रायः | अजीजरत् । अजीजरताम् | अजीजरन् । मृगरमणाभावेऽर्थं नकारस्य लोपो न भवति । रंजयति । रंजयांचकार । अररंजत् । अररंजतां । अररंजन् । शम् दम् उपशमे । एकः शाम्यति तं । धातोः प्रेरणे । मितां ह्रस्वः । शमयति । शमयांचकार । जेः । शम्यात् । सिसता० । शमयिता । लुल- ' कारे । ढेरङ् द्विश्च । अङि लघौ । लघोदीर्घः । अशीशमत् । अशीशमतां । अशीश मन् | दमयति । दमयांचकार । अदीदमत् । अदीदमतां । अदीदमन् । एतेषां रूपाणां पूर्वोत्तरेव सूत्रैः सिद्धिः । ज्ञा अवबोधने । धातोः प्रेरणे । एको जानाति तमन्यः प्रेरयति । सूत्रम् ।
जानाते वा ह्रस्वः । ज्ञाऽवबोधने । एकः जानाति तमन्यः प्रेरयति ज्ञपयति, अजिज्ञपत् ।
जानातेः । जानातेर्धातोर्निप्रत्यये परे वा हस्वो भवति । ज्ञपयति । अत्र प्रथमं कृत्वा पश्चात् हस्वो भवति । -हस्वाभावपक्षे । ज्ञापयति । क्षपयांचकार । ज्ञापयांचकार । लुङ्लकारे तु । अजिज्ञपत् । त्रिसूत्रैः | अजिज्ञपतां । अजिज्ञपन् । ज्वल दीप्तौ । धातोः प्रेरणे । एको ज्वलति तं० । अत उपधायाः । सूत्रम् ।
ज्वलग्लास्नाश्च वा मितः । ज्वल दीप्तौ । ज्वलयति, ज्यालयति, अजिज्वलत् । ग्लै हर्षक्षये । ग्लपयति, ग्लापयति, : अजिग्लपत । ष्णा शौचे । आदेः ष्णः स्रः । स्नापयति, स्त्रपयति, असिस्रपत् । ओस्फायी वृद्धौ ।
ज्वलग्लानाः । ज्वलग्लास्ना एते धातवो वा मितो भवंति । मितां -हस्वः । ज्वलयति । मित्वाभावे । ज्वालयति । ज्वलयांचकार । ज्वालयांचकार । त्रेः । ज्वल्यात् । ज्वाल्यात् । सिसता । ज्वलयिता । ज्वालयिता । लुङ्लकारे । रङ् द्विश्च । अङि लघौ । अजिज्वलत् । अजिज्वलतां । अजिज्वलन् । ग्लै हर्षक्षये । धातोः प्रेरणे । संध्यक्षराणामा । रातो औ पुक् च । ज्वल० अनेन वा मित्त्वं । ग्लापयति । ग्लपयति । ग्लापयांचकार। ग्लपयांचकार । जेः । ग्लाप्यात् । ग्लप्यात् । सिसता० । ग्लापयिता । ग्लपयिता । लुङ्लकारे । रङ् । भङि लघौ । अजिग्लपत् । अजिग्लपतां । अजिग्लपन् । इत्यादीनि । ष्णा शौचे । एकः स्नाति तमन्यः प्रेरयति । धातोः प्रेरणे । वा मित्त्वम् । रातो औ पुक् च । स्त्रपयति । स्नापयति । ि 'ट्लकारे | कासादि । स्नपयांचकार । स्नापयांचकार । लुङ्लकारे । पूर्वस्य । अहि 'लघौ । असिस्रपत् । असित्रपतां । असिनपन् । ओस्फायी वृद्धौ । आकारेकारा'वित्तौ । धातोः प्रेरणे । सूत्रम्

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601