Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 586
________________ ५०६ सारस्वत तृतीयवृचौ श्रोतुं योग्यं श्रवणीयम् । मान पूजायाम् । मानितुं योग्यो मानितव्यः - माननीयः । ध्यै चिन्तायाम् । ध्यानाहों ध्यातव्यः । ध्यातुं योग्यो ध्यानीयः । मन ज्ञाने । मननार्हो मन्तव्यः । मन्तुं योग्यो माननीयः । सप्रत्ययान्तादपि एते प्रत्यया भवन्ति । नितरां ध्यातुमेष्टव्यो निदिध्यासितव्यः । भवितुमेष्टव्यो बुभूषितव्यः बुभूषणीयः । एते इति । ये एते पूर्वोक्तास्तव्यादयः तव्य, अनीय, य, घ्यण् एते प्रत्यया भावकार्ययोभवाक् कर्मेौ विहिताः कृतास्ते भर्डे योग्यत्वार्थे विधौ च कर्त्तव्यार्थीपदेशे च वक्तव्याः कर्त्तव्या इत्यर्थः । दृशिर् प्रेक्षणे । दृशू दर्शनार्हो द्रष्टव्यः इति तव्यम० गुणाः रारोझसे दृशामिति द्र छशषराजादेः षः ष्टुभिः ष्टुः दर्श अनीयप्र० गुणः जलतुं० स्वर० दर्शनीयः पुनः दृश ऋ हसांतादिति घ्यण् प्र० य स्वर० दृश्यः ईङ् अध्ययने ई अधिपूर्वः अध्येति विधेयो अर्हो वाध्येतव्यः तव्य प्र० गुणः इयं स्वरे स्वर० स्वाध्यायोsध्येतव्यः । एवं श्रु श्रवणे । श्रोतुं योग्यः श्रूयते वा इति श्रोतव्यः । मन् ज्ञाने मंतव्यः । ध्यै चितायां ध्यै संध्यक्षराणामा व्यातव्यः । समत्ययांता इच्छार्थे सप्रत्ययांताद्वा तैरपि वव्यादयः प्रत्यया भवंति । ध्यै चिंतायां संध्यक्षराणामा ध्या 'नितरां ध्यातुमेष्टव्य इति विग्रहे इच्छार्थे समत्ययः द्विश्च पूर्वस्य हसादिशेषः यः से इति पूर्वाकारस्य इकारः झपानां जबचपाः धस्य दः ततः समत्ययान्तात्तव्यप्र० कृत इतीडागमः यतः इत्यकारलोपः निपूर्वः निदिध्यासितव्यः । ज्ञा अवबोधने ज्ञा समत्यय दित्वादि प्राग्वत् । विजिज्ञासितव्यः विशेषेण ज्ञातुमष्टव्यः । 1 ओरावश्यके व्यण् । उवर्णान्ताद्धातोरावश्यकेऽर्थे व्यण् प्रत्ययो भवति । ओदौतोर्यः प्रत्ययः स्वरवत् । धातोरोकारोकारयोर्निमित्तं वा संबन्धी यः प्रत्ययः स स्वरवन् स्थात् । समासे अवश्यमादीनामन्तलोपमिच्छन्ति शाब्दिकाः । उ (पं० ए० ) ङिति ङस्प स्रो० आवश्यके (स० ए० ) भइए उवणताद्धातोः आवश्यकेऽर्थे निश्चयार्थे घ्यण् प्रत्ययो भवति भावादौ । भू ध्यण् प्रत्ययः य णकारोवृद्ध्यर्थः भो अवश्यं पूर्वः ओदौतौ० ओच्च औच्च ओदौत् तस्मात् भको रौकाराभ्यां परो यः प्रत्ययस्य यकारः स्वरवज्ज्ञेयः स्वरवत्त्वात् औ आव स्वर० अवश्यं भाव्यं । एवं, लूञ् छेदने अवश्यं लाव्यं मकारलोपार्थमाह समासे सति अवश्यमादीनां अवश्यम्, तुम् सम, मांसानां मलोपमिच्छन्ति । मूच अश्व इति समासस्तेन अवश्यमादीनां मकारस्य लोपः । मांसस्पाकारस्य लोपः । यद्वा अन्तलोपमिच्छन्तीति पठन्ति । श्लोकश्चात्र 1

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601