Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
सारस्वते तृतीयवृत्ती चत् यत् पत् जन् हन् शल् रुच् एते शकादयः । पह मर्षणे । सोढुं शक्यं सह्यम् । सह्यते वा सोदुम, सह्यम् । गयते वा गदितुमहें गद्यम् । मद्यते वा मदितुमर्ह मद्यम् । चरितुमर्ह चर्यम् । यम्यम् । तक हसने । तक्यते वा तकितुम, तक्यम् । शसु हिंसायाम् । शसितुमर्ह शस्यम् । चते माने । चते कान्तौ । चत्यते इति चत्यं यत्यं पत्यं जन्यम् । हनो वधादेशो ये । हन्यते वा हन्तुमर्ह वध्यम् । शल् शोभायाम् । शल्यम् । रोचितुं शक्य रुच्यम् । डुलभ प्राप्तौ । लब्धं योग्यं लभ्यम् । यम् मैथुने । यधुं शक्यं यभ्यम् । शक सामर्थे । शक्ल शक्तौ । शक्यते तत् शक्यम् । पुशक (पं०ए०) सिरत सवर्णे० पवाताः पफबभम एते तदंतात शक्पादेश्व धातोर्यमत्ययो भवति भावादी । यम् मैथुने यम यम्यत इति पभ्यं कलत्रं पवातत्वात् यः (म०ए०) मतो अम् मोनु० एवं लभ्यं, जय्यं, नभ्यं, इत्यादयः। एवं प वर्गाताः । शक्ल शक्तौ शक् यप्रत्ययः शक्यं मह पूजायां मह य० स्वर० (१० ए०) अतो० मोनु० मह्यं । एवं षह मर्पणे साम् । सूत्रम् ।।
ईचातः । आकारान्ताहातोर्यः प्रत्ययो भवति आकारस्य च ईकारादेशः । दीयते वा दातुमह देयम् । ज्ञातुं योग्य ज्ञेयम् । गीयते तत् गेयं ग्लेयं पातुमह पेयम् । धीयते तत् धेयम् ।
ई। (म० ए०) सांके० च (म० ए० ) अव्य० आत् (प्र० ए०) स्वर० स्रो० सिद्धम् । वृत्तिः सुगमा।आकारस्य चैकारः डुदाम् दाईचातः इति यम० आका• रस्य एकारः गुणः स्वर० (म० ए० ) अतो अम् मोनु० देयं दीयते इति देयं । एवं गेयं पेयं गै संध्यराणामा० खनेश्च खनेर्धातोः यः प्रत्य० टेश्च ईकारः खन्स. नने यस खन् इत्यस्य खि गुणः खेयं (म० ए०) अतो० मोनु । सूत्रम् । ऋहसाव व्यण् । प्रवर्णान्ताद्वसान्ताच धातोर्यण् प्रत्ययो भवति भावादौ । धकारो चित्कार्यार्थः । णकारो वृद्धयर्थः ।

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601