Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
ज्यधिकारमक्रिया।
९९१ गृह्यते सा निगृहीतिः । कुच संकोचने । कुच संपर्चनकोटिल्यप्रतिष्ठम्भविलेखनेषु । तुदादिः । निकुचितिः । निपठितिः। बिहू आस्कन्दने । उपनिहितिः । निपतितिः । विशेषेण ध्रियते सा विधृतिः ॥ ग्लाम्लाज्याहाक्त्वरिभ्यःक्ते. रथै निः प्रत्ययो भवति । ग्लायतेसा ग्लानिः ज्योनिः हानिः जित्वरा संभ्रमे । त्वरतर्वस्य उत्वं वाच्यम् । त्वर्यते सा तर्णिः । कल्वादिभ्यश्च क्तरर्थे निःप्रत्ययो भवति । ऋत ईर् । कीर्यते सा कीर्णिः लूनिः धूनिः पूर्णिः । संपदादेः किम् वा वाच्यः। संपत संपत्तिः। शीको गुणामावो वक्तव्यः । ईश्शीडोवरक्तिमत्ययेनेट् गुणश्च न भवति । बुध अवगमने बुतिम० तथोर्द्धः झबेजबाः स्वर० बुद्धिः अनुभूतिः इत्यादौ कृत इतीडागमः प्राप्त इनिषेधार्थः हवत्योर्नेट् इति सूत्रं पठति किंचित् हकारवकारादेः प्रत्ययस्य किपत्ययस्य च इडागमो न भवति इति ग्रहादेस्तु क्तिमत्यये इटो न निषेधः । गृहीतिः भणितिः इत्यादि ।
कतरिक्तिश्च संज्ञायाम् । कर्बर्थे धातोः क्तिः प्रत्ययो भवति संज्ञायां विषये । डुकञ् करणे प्रकुरुते सा प्रकृतिः । धृञ् धारणे । विपूर्वः विशेषेण धरतीति विधृतिः। कतरिक्तिश्च । कपिक्तिः प्रत्ययो भवति तन् क्ति तन्ति संपूर्वः लोपस्त्वनु० संतनोति कुलमिति संततिः एवं कृति मपूर्वः प्रकुरुते इति प्रकृतिः प्रधानपुरुषः धृ धारणे विपूर्वः तिम० विधृतिः पचिः (म० ए० ) स्रो० । सूत्रम् । · इश्तिपी धातुनिर्देशे। धातुनिर्देशे वाच्ये सति इश्तिपौ
प्रत्ययौ भवतः । शकारः शिति चतुर्वत्कार्यार्थः । पच् इ. त्ययं धानुः पचिः । यतिः पचतिः भवतिः।। इश्तिपौधातुनिर्देशे। इक्च शितप् च इश्तिपौ (म०वि०) उओ ओ धातुनिर्देश ( स० ए०) धातोनिर्देशे धातो मग्रहणे नामोच्चारणे अर्थे इक् रितप् इत्येतौ प्रत्ययौ भवतः। शितपः शकारश्चतुर्वत् कार्यार्थः पच्२ एकत्र इस० स्वर० (प.

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601