Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 590
________________ १९० सारस्वते तृतीयवृत्ती आपः। एवं अज् गतौ क्षेपणे च अज सम पूर्वः स्वर० क्पप स्वर० स्त्रीवादावतः समज्या परिषत् । हन् ब्रह्मन्पूर्वः क्या प्र० लोपस्स्वनुदाचानामिति तुशब्दाद रसाभावेऽपि नकारस्य लोपः हस्वस्यपिति तुक् स्वरही० ब्रह्महत्या ब्रह्मणो ब्राह्मणस्य हननं ब्रह्महत्या। शीङ् शय्या व व्रज्या, विद् विद्या, षद् निषद्या, आस्या, मन्या, चा, भृत्या, अटाध्या, कत्रो वा रिङ, कृत्या, किया । स्त्रियां भावे क्तिः । धातोः स्त्रियां भावे क्तिः प्रत्ययो भवति। क्रियते सा कृतिः । बुद्धयते सा बुद्धिः। स्मृङ् चिन्तायाम्। स्मर्यते सा स्मृतिः। पच्यते सा पक्तिः । पचि विस्तारे । पउच्यते तत् पतिः। संप्रसारणं । उपते सा ऊदिः संविद्यते सा संवित्तिः। क्तिः। क्ति (म० ए०) लो० धातोः क्तिः प्रत्ययो भवति स्त्रीलिंगे भावे ककारो गुणनिषेधार्थः संप्रसारणार्थश्च । पचि विस्तारे पच क्ति प्रति चोः कुः स्वर० इदितः इति नुम् नचा० ( म० ए० ) स्रो० पंचनं पंक्तिः । डुपचष् पाके पक्तिः वह पापणे तिति होढः तथोर्द्धः टुभिःष्टुः यजामिति संप्रसारणं वस्यउः ढिढोलोपो दीर्घश्चेति ढलोपः उकारस्य अकारः (म० ए०) स्रो० ऊढिः विद् संपूर्वः किम ति खसेचपा० दस्प नः स्वर० संविचिः । शम् तिषवि। शमां दीर्घः । शमादीनां दीपों भवति क्तिप्रत्यये परे । शम्यते सा शान्तिः । दम्यते सा दान्तिः। गम्यतेसा गतिः। हन्यते सा हतिः । भ्रमु चलने । भ्रम्यते सा भ्रान्तिः । अनुभूयते तत् अनुभवनं अनुभूतिः । विशिष्टा भूतिः विभूतिः प्रभूतिः भवनं भूतिः । शुध शौचे । शोधनं शुद्धिः। शमांदीर्घः नचा० ( म० ए०) स्रो० शांतिःभ्रांतिः ग्लै संध्यक्षराणामा ग्ला क्ति प०ति ल्वाद्योदितः तस्य नः ग्लानिः म्लै म्लानिः भू क्तिम० अनुपूर्वः अनुभवनमनुभूतिः (म० ए०) स्रो० गमनं गतिः लोपस्त्वनुदात्ततनामिति मलोपः । ईश्शीडोर्वरक्तिप्रत्ययौ नेट् गुणश्च । ईश्शीडोर्वरक्तिप्रत्ययौ स्तो वरप्रत्ययस्य च इट् न । शीडो गुणोऽपि न भवति । संशय्यते तत् संशयनम् । संशीतिः । ईष्टेऽसौ ईश्वरः । ही गतौ । हीयते इति हीतिः । जागरणं जागृतिः। नि

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601