Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 589
________________ व्यधिकारमक्रिया। ५८९ तस्मात् (पं० ए०) सिरत् सवर्णे० क्यप् (म० ए०) हसेपः प्रकारोपधात् वृत् वर्चने इत्यादे तो क्या प्रत्ययो भवति भवादी ककारो गुणनिषेधार्थः । कृती छेदने । कृत् क्यप् प० २० स्वर० (म० ए०) अतो अम् निपूर्वः निकृत्यं वृत् वर्तने वृद्धं इस्वाञ्च पर इस्वादपि धातोः क्यम्प्रत्ययो भवति पित्त्वात् इस्वस्य पि विकृति तुगागमः डु क क क्यप् प० तुगागमा स्वर० (म० ए०)अतोअम् कृत्यं एवं इन वरणे वृत्य धुन स्तुती आदेः ष्णा स्नः स्तु क्या प्र०य इस्वस्य पिति तुक स्तुत्यं । इति कृत्यमक्रिया। अथ त्यधिकार' । स्त्रियां यजा भावे क्यः । यजादेर्धातोः स्त्रियां भावे क्यप् प्रत्ययो भवति । यज् व्रज् समजू निषद् निपत् मन् नम् विद् षुञ् शीङ इण् क इषु परिसृप परिचर अटाट्य आस् चर जागृ हव एते यजादयः । कित्त्वासंप्रसारणम् । इज्यते सा इज्या स्त्रीवादापू । व्रज्यते सा व्रज्या । अज गतौ क्षेपणे च । समज्यते सा समज्या। का शिबिका । प्रकरणे व्रज्यते अस्यामिति प्रव्रज्या । षट्स विशरणगत्यवसादनेषु । निषद्यते सा निषद्या । निपत्या। मन ज्ञाने । मन्यते सा मन्या । नम्या । विद्यते सा विद्या। सुत्याशीडोऽयकृिति ये वक्तव्यः शय्या। भृत्या। ईयते सा इत्या कृत्या। कञो यक् वा वाच्यः । अयकि। क्रियते सा क्रिया। इषेश्यान्तादेशो यलोपश्च । इष्यते सा इच्छा। सरतेर्गुणः । परिसर्या परिचर्या अटाट्या आस्या चर्या । जागर्तेर्गुणः । जागर्या हनस्तकारान्तादेशो हिंसायामर्थे । ह. न्यते सा हत्या । हन्तेस्तः । हन्तेर्नकारस्य तकारादेशो भवति क्यपि स्त्रियाम् । ब्रह्म हन्यते इति ब्रह्महत्या । त्रियां पुरयना (१० ब०) भावे ( स० ए०) यजादेः यज्, अज, इन्, शीइ, ब्रज,विद, आस्, मन्, चरम, अयट, निनद, नियत, इत्यादे तो स्त्रीलिंगे भावे नानि च क्यप् प्रत्ययो भवति ककारः संप्रसारणार्थः । यजनं इति क्यप् प्रत्ययः य यजां यवराणां स्वर० स्त्रीत्वादावतः स्त्रियां सवर्णे दीर्घः ( म० ए०)

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601