Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
८८७
कृत्पक्रिया। लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि ॥
समो वा हितततयोमासस्य पचि युवञोः॥१॥ लू छदेने। लूयते वा लवितुं योग्यः लाव्यः । अवश्य लाव्यो अवश्यलाव्यः । मोक्तुं कामो यस्य स भोक्तुकामः । श्रोतुं मनो यस्य स प्रोतुमनाः । सम्यक् प्रकारेण हितं सहितं-संहितम् । संततं-सततम् । मांसस्य पचनं मांसपचनम् । युधयोः पचि परे मांसस्याकारो वा लुम्पेत् । मांसस्य पचनं मांसपचनम् । मांसस्य पाक: मांस्पाकः मांसपाकः ।
लंपेदिति । कत्मत्यये परे अवश्यंशब्दस्य षष्ठीनिर्दिष्टस्पेति अन्त्यो मकरो लुपेत् । तव्य १ भनीय २ व ३ पण ४ क्यप् ५ एवेषां पंचमत्पपानां कृत्यसंज्ञा तथा काममनसोः शब्दयोः परयोः तुम्शब्दस्य प्रत्ययस्य अन्त मकारं लुपेत् तम पश्यन्तमव्ययं हि एतत् । एतयोः परयो सतोः सम इत्यस्य मकारवालुपेत् युट्सत्ययसहिते पञ्मत्ययसहिते च पचिधातौ परे मासशब्दस्य अन्तं अकारंवालुपेत् । विकल्पेन कृत्यसंज्ञायाँ संमतमाह। तम्यादीनां पाणिनीयानां मवे तव्यादीनां कृत्य इति संज्ञा । अवश्यलाव्यमित्यत्र तव्यमत्ययपरत्वात अवश्यंशब्दस्य मकारस्य लोपः।वश्यलाव्यमिति सिद्धं अवश्यं निश्चयेन लावितुं योग्यो अवश्यलाव्यं तथा भुज तुम् खसेचपाझसानां गुणः चोः कु: स्वर० भोक्तुं कामो अभिलाषो यस्य स भोक्तुकामः । वथा श्रुश्रवणे तुम् प० गुणः श्रोतुं मनो यस्य स श्रोतुमनाः । अत्रोभयत्रापि काममनसोः परयोः सतो. तुमो मकारलोपः ढुवान् धारण दधावहिः कादो परे संपूर्वः चाकवत् इति कमत्यय० संहित २ समो वाइति विकल्पेन समो मकारलोपःसंहितं सहिवं तनु विस्तार वा० लोपस्त्वनुदाचानां संपूर्वः संतवं सतवं अनापि ततशब्देपरे विकल्पेन समो मकारलोपः संत सव। पच् युटम० युनो स्वर० मांसपूर्वः २ युट्प्रत्ययसहिते परिधानो परे विकल्पेन मांसशब्दस्य अकारलोपः । मांसपचनं मांस्पच पुनः पच् घन् भावे इति घन म० अद्धिः चनोः कगौ घिति स्वर० पाक २ मांसपूर्वः अत्र घञ् प्रत्ययसहिते पचिधातौ परे विकल्पेन मांसशब्दस्पाकारलोपः। मांसपाका मांसाका इति रूपद्वयं केचित्त मांसशब्दस्य मकारलोपः मासपाका तथा मास्याकारस्पचोभयोरपि लोपमिच्छति यथा मास्पाका इति । सूत्रम् ।

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601