Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
६९३
क्वादिप्रक्रिया। गुरोर्हसात् । गुरु (पं० ए०) हितिकस्येत्यकारलोपः स्रो० हस (पं० ए०) उसिरत् सवर्णे० पश्चान्नामिनोरः गुरुमतो गुरूपधात् हसांतात् धातोः अकर्तरि भावेर्थे अप्रत्ययो भवति उदा० एधू वृद्धोए गुरुपधत्वात् हसांतत्वाच्च अप्रत्ययः स्वर० स्त्रीवादार (म०ए०) आपः। एधा। एवं ईहा। ईह वांछायाँ। जह वित। ऊहा । ईक्ष दर्शनांकनयोः । ईक्षा । सूत्रम् ।
प्रत्ययान्तात् । प्रत्ययान्ताद्धातोः स्त्रियामङ् प्रत्ययो भवति भावादौ । चिकीर्ण्यते सा चिकीर्षा । आत्मनः कर्तुमिच्छा चिकीर्षा । आत्मनः पुत्रेच्छा वा । पुत्रीयते सा पुत्रीया ।
अशितुमिच्छा अशनाया । लोलूयते सा लोलूया । अटाव्या । कण्डू गात्रविघर्षणे । कण्डूयते सा कण्ठूया । मु. मूर्षणं मुमूर्षा । ज्यन्तासग्रन्थ्अर्थग्रन्थविद्वदिइषिभ्यः स्त्रियां युर्वाच्यः । डुकञ् करणे । युवोरनाको । कारणा आसना । अर्थ यावाप्रकाशनयोः । अर्थना । ग्रन्थ संदर्मे । ग्रथ्यते । तद्वन्धनमिति ग्रन्थना । उपासनमिति उपासना । अथि शैथिल्ये श्रन्थना। घटनमिति घटना । विद्यते वेदनमिति वेदना । वन्यते सा वन्दना । एषणमिति एषणा । इञ् अजादिभ्यः । अज गतौ । आजिः । अत सातत्यगमने आतिः ।। इक् कृष्यादिभ्यः भावादौ । कृष्यते सा कृषिः। गिरिमा किरिः। सर्वधातुभ्य इः। कविः । रविः । इति स्वयधिकारप्रक्रिया ।
प्रत्ययांतात । मत्पांतः (पं० ए०) सिरत् सवर्णे० सादयः प्रत्यया अंते यस्य स मत्ययातस्तस्मादपि धातोः अपत्ययो भवति उदा. कृ इच्छायामामनः सः ऋतहर किर द्विश्व कुहोश्चः बोर्विहसे इति दीर्घः विला. जलतुं० चिकीर्प इति जातं ततः प्रत्ययादिति अमत्ययः यतः इत्यलोपः स्वर० आवतः वियां
म० ए० ) आपः । चिकीर्षा । एवं जिही बुभूषा पुत्र नानो य ईचास्यति यम० वत्सलियोगे अकारस्य ईकारः पुत्रीय इति जातं स धातुः ततः प्रत्ययान्तादिति सूत्रेण अप्रत्ययः यतः इत्यलोपः स्वर० भावतः स्त्रियां (म० ए०) आपः आत्मनः जत्रेच्छा पुत्रीया एवं पुत्रकाम्या कंड्या इत्यादि । इति स्यधिकार प्रक्रिया।

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601