Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 592
________________ ५९२ सारस्ववे तृतीयवृत्ती ए०) स्रो० पविः पचधातुरित्यर्थः द्वितीयश्तिपम शित्त्वात् अपकर्तरि स्वर० पचतिः एवं पठिः पठतिः गमिः गच्छतिः करोतिः । सूत्रं । षिद्भिदामङ्। षितो धातोभिदादेश्च स्त्रियामकू प्रत्ययो भवति भावादौ। पच्यते सा पचा। मृज्यते सा मृजा। जुषु वयोहानौ। जरादौ ङानुबन्धरहितो आप्रत्ययो भवति। जीर्यत्यनया सा जरा । इषु इच्छायामिति निर्देशाज्ञापकादिच्छा इत्यादि निपात्यते । इच्छा । इषादेरङर्थे युट् । एषणमिति एषणा । भिद्यते अनया सा भिदा । छिद्यतेऽनया सा छिदा। क्षिपा । गुरु संवरणे । गुहा । मेधू हिंसायाम् । मेधृ वधमेघासंगमेषु । मेध्यते इति मेधा । कृपा । पीड बाधायाम् । पीडा । बाध पीडायाम् । बाधा क्षपा रात्रिः। विद्भिदादिभ्योऽङ् । ष् इत् यस्य स षित षिद् भिदादयश्च पिद्विदादयस्तेषां (१००) स्वर०अङ् ( म० ए०) हसे पः षितः षकारतो धातोमिदादेश्च धातोः वी. लिंगे अल् प्रत्ययो भवति भावादौ कारो गुणनिषेधार्थः । डुपचष् पित्त्वात् अङ्म० स्वर० स्त्रीवादापू पचनं पचा । मृजूष शुद्धो मृज् अङ् स्वर० आपू मार्जनं मृजा एवं भेदन भिदा। छेदनं छिदा जर इत्यत्र कारानुबंधरहितोअप्रत्ययो वक्तव्यः। तेन गुणप्राप्तिर्भवति । केचित्तु नोक्तमनित्यमिति न्यायेन कुर्वति जष् वयोहानौ ज़अ०गुणः स्वर० स्त्रीत्वादाप जरा । साधना स्वरांतस्त्रीलिंगे प्रतिपादिवास्ति । एवं लेषा रेपा । सूत्रम् । गुरोहसाव । गुरुमतो हसान्ताद्धातोः स्त्रियामङ् प्रत्ययो भवति भावादी न क्तिः । ईह चेष्टायाम् । ईह्यते सा ईहा । उपते सा उहा । ईक्ष दर्शनाङ्कनयोः। ईक्ष्यते तव ईक्षणं ईक्षा । एध्यते सा एधा। गुरोः किम् । भक्तिः। हसात्किम् नीतिः । लिख रिख लेखने । लिख्यते तल्लेखनं लेखा । रिख्याते तद्रेकणं रेखा । गुध परिवेष्टने । गुध्यते इतिगोधा। धेट पाने । सुष्टु धीयते इति सुधा । दुधाञ् धारणपोषणयोः। श्रद्धीयते सा श्रद्धा । क्तिरापादिभ्यः । आप्तिः। दीप्यते सा दीप्तिः । राध्यते सा रातिः। प्रशास्तिः।

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601