Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
क्वादिभक्रिया।
५२५ पूर्वकालं विनापि क्त्वा प्रत्ययो भवति । अत्रालंखलुशब्दौ निषेधार्थों तयोरुपपदत्वात् । अलं भुक्त्वा। न भोक्तव्यम् । भोजनं मा कुरु इत्यर्थः । खलु भुक्त्वा । न भोक्तव्यम् ।
न [म० ए०] भव्य स्वा अव्य० सेट् [म० ए० ] हसेपः किन वा [म० ए० ] भव्य० इट्सहितः क्या प्रत्ययो विकल्पेन कित्संज्ञको भवति कित्त्वपक्षे गुणनिषेधः किवाभावे गुणः विद् शाने विद् क्त्वापत्य० कृवइवीडागमः एकत्र कित्त्वान गुणः द्वितीये कित्त्वाभावादुपधाया लघोरिति गुणः स्वर० [अ० ए०] अव्य० विदित्वा, वेदित्वा, वृतित्वा, वर्तित्वा, बलंखल्वोः अलं, खलु, एतयोः पूर्वपदयोः सवोः पूर्वकालं विनापि निषेधार्थ धातोः क्त्वाप्रत्ययो भवति । भुज् क्त्वापक चोः कु: खसेचपाः अलंपूर्वः स्वर० [अ० ए०] अव्य० अलं भुत्वा भोजनेनालं भोजनं माकुर्वित्यर्थः। वन् परिभाषणे। वच् क्त्वा० या यवराणामिति संप्रसारणं चोः कुः स्वर० खलुपूर्वः सवर्णे० खलूक्त्वा वचनेन अलंमावदेत्यर्थः । सूत्रम् ।
उदितः क्त्वा वेट् । उदितो घातोः परस्य क्त्वा प्रत्ययस्य वा इडागमो भवति । एषित्वा-इष्टवा । भ्रमु चलने । भ्रमित्वा-भ्रान्त्वा । अहो जघुः । जग्ध्वा ।
उदित [पं० ए० ] स्वर० स्रो० क्वा [ष० ए०] अव्यय० पद्वा आवो धातो पः स्वर० वा [म० ए० ] भव्य० इट् [म० ए०] इसेपः उत्रकारः इत् पस्प स उदित तस्मात् उदिवो धावोः परस्य स्वायत्ययस्य वा इडागमो भवति । इए इच्छायांइए क्याप्र० को वेडिवि एकत्र इडागमः स्वर० उपधाया लघोरितिगुणः । इभावे कित्त्वाब गुणः ष्टुमिाधुः [म० ए०] अन्य एषित्वा इष्ट्वा । सूत्रम् ।
समासे क्यप् । समासे सति पूर्वकाले क्यप् प्रत्ययो भवति तत्कतके धातौ प्रयुज्यमाने । इस्वस्य पिति कृति तुक् ।। दुभ्र धारणपोषणयोः । संभृत्वा करोतीति संभृत्यकरोति । णमु प्रह्वत्वे शब्दे च । प्रकर्षण कायवाङ्मनोभिर्नत्वा इति।
अजित्ला शात्रवान्सनिकृत्वा विमलं यशः॥
अदत्वा वित्तमर्थिभ्यः कथं जीवन्ति भूतः ॥ क्यपि बेर्गुणश्च । क्यपि लघुपूर्वस्य अरयादेशोऽपि वाच्यः। परिणमयित्वा इति परिणमथ्य भुङ्क्तो विगमच्या विगणय्य।

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601