Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 594
________________ ५९४ सारस्वते- तृतीयवृत्ती अथ क्त्वादयः प्रत्ययाः । पूर्वकाले क्त्वा । धातोः क्त्वा प्रत्ययो भवति पूर्वकाले सामानकर्तृके धातौ प्रयुज्यमाने । देवदत्तः स्नात्वा भुङ्क्ते । भुक्त्वा व्रजति । पूवर्काले त्वा । पूर्वकाले ( स० ए० ) अइए । क्त्वा ( प्र० ए० ) अन्यया० धातोः समानकर्तृके एककर्तृके धातौ क्रियापदे अग्रे प्रयुज्यमाने सति पूर्वकाले प्रथमकाले क्त्वाप्रत्ययो भवति । उदा० ष्णा शौचे आदेः ष्णः स्त्रः क्त्वा प्र० वाइवि ( प्र० ए० ) स् अव्य० क्त्वाद्यन्तं चेत्यव्ययसंज्ञा । स्नात्वा भुंक्त अत्र स्नानभोजनलक्षणक्रियाद्वयमध्ये स्नानक्रियायाः पूर्वकालीनत्वात् प्रत्ययः । भुजू पालनाभ्यवहार० भुज् क्त्वा प्र० एवं कृत्वा दोदत्तिः इति सूत्रेण दा इत्यस्य दात् आदेशः लात्वा, शयित्वा, सुप्त्वा, उक्त्वा, गृहीत्वा, भक्त्वा । णशू अदर्शने नष्ट्वा नंष्ट्रा हित्वा जग्ध्वा इत्यादि । सूत्रम् । Ր I न क्त्वा सेट् । सेट् क्त्वा किन्न भवति । वर्तित्वा शपित्वा भवित्वा । सेट् किम् । कृत्वा । रलो व्युपधाद्धलादेः संश्च । उश्व इश्व वी ते उपधे यस्य तस्माद्बलावेरलन्तात्परौ क्त्वा - सनौ सेटौ वा कितौ स्तः । विद ज्ञाने । विदित्वा - वेदित्वा लिखित्वा द्युतित्वा । व्युपधात्किम् । वर्तित्वा । रलः किम् । सेवित्वा । हलादेः किम् | एंषित्वा । सेट् किम् । भुक्त्वा । मृड्मृद्गुधगुहूकुक्लिश्वद्वस्मुष्यहिभ्यः । सेट् किद् भव । ति । मृड सुखने । मृडित्वा । मृद क्षोदे मृदित्वा । गुधू रोचने । गुधू रोषे । गुधित्वा । गुह रोगे । गुहू संवरणे । गुहित्वा । कुष् निष्कर्षे । कुषित्वा । क्लिश् विबाधे | क्लि शित्वा । वद व्यक्तायां वाचि । उदित्वा । वस् निवासे । उषित्वा । मुषित्वा । गृहीत्वा । नोपधात् थपान्ताद्वा कित् । नकारोपधात् थपान्ताद्धातोः सेट् क्त्वा वा किद्रवति । ग्रन्थ संदर्भे । नो लोपः । ग्रथित्वा ग्रन्थित्वा । गुम्फू ग्रन्थने । गुफित्वा गुम्फित्वा इत्यादि । अलंखल्वोः प्रतिषेधे क्त्वा । प्रतिषेधार्थयोरलंखलुशब्दयोः पूर्वपदयोः सतोः

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601