Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 585
________________ ज्यं याच्या पूजगभुजांम। यज्यान त्यक्रिया। क्रियते वा कर्तुमर्ह कार्यम् । वृञ् वरणे । वियते तद वार्य धार्य चार्यम् । हस् हसने । हास्यम् । हियते तत् हार्यम् । हनो धत् । हन्यते तव धात्यम् । चजोः कगौ विति। पक्तुं योग्यं पाक्यम् । याच्यते तर याच्यम् । रुज्यते तत् रोज्यम् । वच परिभाषणे । वचेः शब्दसंज्ञायां कुलं वाच्यम् । तेन वाक्यम् । अन्यत्र वाच्यम् । यज्याचवचचप्रवच्अत्यजपूजगभुजां व्यणि कुत्वाभावः। याज्यं याच्यं वाच्यं रोच्य प्रवाच्यं अच्य त्याज्यं पूज्यम् । गर्न शब्दे । गर्यते तत् गय॑म् ।भुज्यते तत् भोज्यम् । बाघ हिंसायाम् । बाधितुं योग्यं बाध्यम् । भजितु योग्य भाज्यम् । अहसा० । ऋश्च हसश्च साहसं हसं अंने यस्य स हसांतः तस्मात् (पं० ए०)सिरद सवर्णे० ध्यण (म० ए०) हसेपः अवांतात हसाताच घातो व्यण मत्ययः स्यात् भावादी । धकारो पित्कार्यार्थः । कृ ध्यण् भ० यः णित्वाद्धातोर्नामिनः इति वृद्धिः। राधपोतिः जलतु० (म० ए०) तो अम् करणाय अहं क्रियते वापचत्कार्य एवं अन् वरणे वार्य वच् परिभाषणे वचनाय योग्यं उच्यते वा यत्तत् वाच्यं बधू बंधने बध् ध्यण् प० वृद्धिस्वर० बंधनाय योग्यं वाध्य हस् इसने घ्यण् म० वृद्धिः स्वर० (म० ए०) अतो अम् हास्यं, डुपचापाके पच् ध्यण म० चजोः कगाविति चस्य कः वृद्धिः पाक्यं एवं वच् वाक्यं घिरवात ककारोपि भवतीत्यपि शब्दात कुत्रचित् चजोः कगौ घितीति भववि कुत्रचिनभवति कुत्र चिद्विकल्पः तेन वाच्यं वाक्यं भोज्यं भोग्यं इत्यादौ विकल्पःत्याज्यं पूज्यं रुच्यं अच्य, इत्यादौना एवं प्रयोगानुसारेण कुत्वाभावो ज्ञेयः। अमापूर्वस्य वसतेपणि वा वृद्धिः वक्तव्या। कचरि ध्यण्च अमा सह वसतश्चंद्राको अस्पामिति अमावास्या अमावस्या इति विकल्पेन वृद्धिः पुनर्विशेपमाह । एते भावकार्ययोर्विहितास्तव्यादयस्तेऽहंविधौ च वक्तव्याः। रारोझसे शाम् । दर्शनार्थी द्रष्टव्यः । द्रष्टुमह: दर्शनीया दृश्यः । इङ् अध्ययने । स्वाध्यायोऽध्येतव्यः । स्वाध्यायो नाम वेदः । श्रु श्रवणे । श्रवणाहः प्रोतव्यः ।

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601