Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
कृत्यक्रिया।
५४३ घरोतव्यं वरणीयम् । वून धरणे । वियते तत् परितव्यं वरीतव्यं वरणीयम् । तव्यश्च अनीयश्च तव्यानीयौ (प्र० द्वि०) औऔ औ धातोस्तव्यानीयौ प्रत्ययौ भपतः अकरि कर्मादिकारके भावेच भूतव्य प्र० कृत इतीडागमः गुणः स्वर०(म० १०) अतो अम् भवनं भवितव्य अत्र भावे तव्यम० भास् उपवेशने आनीयम स्वर० (प्र० ए०) अतो अम् ॥ २ एकत्र तव्यः एकत्र आनीयः एकस्वरांतत्वानेट गुणः स्वर० कर्तव्यं करणीयमाभत्र कर्मणि क्रियते इति कर्त्तव्यं करणीयं । ग्रह तव्यः कृत इतीडागमः गृहीतव्यमिति स्थिते । सूत्रम् ई (म० ए०) सांकेति. इट् (प. ए०) स्वर स्रो० ग्रह (ष० ब०) स्वर० मोनु० ग्रहादीनां ग्रह वृह ऋकारांता इत्यादीनामिटः ईक.रो भवति नतु णादौ तेन-जगृहिण्वेत्यादौ न । तथा आशीलिङपरस्मैपदे सौ च परे च न अनेन इकारस्य ईकारः ग्रहीतव्यं वृञ् धातुः संभको संसे. वायां तव्य भ० कृत इतीडागमः गुणः स्वर० (म० ए०) अतो अम् ईटो ग्रहां। वरीवव्यं ।
स्वरायः । स्वरान्ताद्धातोर्यः प्रत्ययो भवति भावादौ । चीयते वा चेतुमह चेयं नेयं जेयम् । भीयते तत् अयम् । । असरूपोऽपवादः प्रत्ययोऽस्त्रियां वा बाधकः सरूपस्तु नित्यम् । चीयते वा चेतुमर्ह चेतव्यं चयनीयम् । चिकीर्ण्यते वा चिकीर्षितुम चिकीर्ण्यम् । दातुमिच्छतीति दित्सति वा दित्स्यते इति दित्स्यम् । स्वर० (पं० ए०) सिरत् सवर्णे० य (म० ए०) स्रो० चपा० स्वर० सिई० उदा०चि चि स्वरायः यम० गुणः (म० ए०) अतो अम मोनु० चेयम् । एवं णीम् पापणे आदेःणःस्रानीय म० गुणः नेयं । क्षय्य जय्यौ एवौ द्वौ शक्येर्थे निपात्ते क्षेतुं शक्यंक्षय्यं एवं जेतुं शक्यं जय्यं एतौ निपात्यो केचित्तु कय्य जय्यो निपात्यौ तन्मते ऋतुं शक्यं क्रय्यं पक्षे क्षेतुं योग्यं क्षेयं जेतुं योग्यं जेयं केतुं योग्यं केयं सर्वत्र य प्र० । सूत्रम् ।
पुशकात् । अकारोपधात् पवर्गान्तात् शकादेश्च यः प्रत्ययो भवति भावादौ । शप् उपालम्भे । आक्रोशे च । शप्यते इति शप्यम् । जप्तुं योग्यं जप्यम् । सरूपत्वात् पक्ष न घ्यण् । शक्यम् । शक् सहू गद् मद् च यम् तक् शस्

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601