Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 581
________________ ५८१ भावाधिकारप्रक्रिया। भूषणम् । हियते तत् हरणम् । इयते तत् हवनम् । जह्यते तत् वहनम् ।भाष व्यक्तायां वाचि । भाष्यते तद्भाषणम् । दुष वैचित्ये । दूष्यते तत् दूषणम् । गीयते तत् गानम् । पीयते तत् पानम् । मीयते तत् मानम् । युट् । युट् (म० ए०) हसेपः वृत्तिः कंच्या युट्मत्ययावा नपुंसकलिंगे भवंति । क युट्न यु० युवोरनाको गुणः स्वर पुनर्मों० क्रियते इति करणं हूदानादनपोः हूपते इति हवनं दुष वैकृत्ये दूष्यवे इवि दूषणं पुषश्च व्यतस्पतिच । कचिदिति दीर्घः। हुदाम् दाने । एवं भाषणं उद० इति उन उपसर्गात् पूर्वाद स्थादेर्दातोयुट् प्रत्ययो भवति सलोपश्च भवति ।छा गतिनिवृत्तौआदेः ष्णः नःस्था उत्पूर्वः। युम० युवो। उदः स्थास्तम्भोः सलोपश्च । उत् उपसर्गात्परयोः स्थास्तम्भयोः सकारस्य लोपो भवति । उत्थीयते तत् उत्थानम् । स्तम्भ रोधने । उत्तम्भ्यते तत् उत्तम्भनम् । उदास्था इति सकारलोपः। उत्थान एवं स्तंभस्तंभे निराधेष्टम् अवष्टंभे । उचभनं उत्थितिः । सूत्रम् । साधनाधारयोयुट् । साधने आधारे चार्थे युट् प्रत्ययो भवति । पच्यते अनेनेति पचनः अग्निः। पच्यतेऽस्यां स्थाल्यां सा पचनी स्थाली। साधनाधारयोयुट् । साधनं च आधारश्च साधनाधारी तयोः ( स०वि०) भोसि एअय् स्वर० लो० साध्यं येन छत्वा तत्साधनकरणं यत्र आघाय साध्यवे साधारः तयोः भर्थे युद्धमा पच्यु युवोरनाको स्वर० (म० ए०) स्रो० प. रुपते अनमनेनेति पचनोऽमिः अत्र साधने युट् स्थाली । स्थाल्युषापि वरं कुंडं इत्यभिधानचितामणौ । टित्वादीप् । अत्राधारे युट् । एवमन्येप्यूछाः । सूत्रम् । ईपासुषु खल्यू । ईषदादिषु प्रयुज्यमानेषु खल् यू इत्येतो प्रत्ययो भवतः भावादौ । लकारः प्रत्ययभेदज्ञापनार्थः । खकारो गुणविधानार्थः, मुमागमार्थश्च । ईषत्सू अकृच्छाौँ । दुःकृच्छार्थः । ईषदनायासेन भूयते इति ईषद्भवः । दुर्भवः सुभवः । ईषदनायासेन क्रियते इति ईषत्करः प्रपञ्चो हरि

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601