Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
भावाधिकारमकिया।
१७९ नन्यते अनेनेति नन्दथुः । टुव बीजतन्तुसन्ताने । उप्यते इति वपथुः । टुक्षेपृ क्षेपणे । क्षेप्यते अनेनेति क्षेपथुः । टु
ओश्चीगतिवृद्धयोः । वयथुः । टुक्षु शब्दे । सूयते इति क्षवथुः । टुवम् उद्भिरणे । वमथुः । द्वितोऽथाइत् यस्य स द्विव तस्मात्री०ए०)स्वर०स्रो अथु०(प्र०ए०)लो अतो. त्युःउओ एदोतोतः टु इन यस्य तस्य धातोः अथुमत्ययो भवति भावे । दुवेएकंपने वे अथुम स्वर० (प्र०ए०) स्रो० वेपथुः । टुक्षेप क्षेपणे पेरणे । क्षेपथुः । टुणदि समृद्धौ नंदः । टुदुउपवापे ददथुः । टुक्षु शब्दे क्षवथुः । टुओश्चि गतिवृद्धौ श्वयथुः । टुवम् उद्विरणे वमथुः । सूत्रम् ।
द्वितस्बिमक् । ड़ितो धातोस्त्रिमा प्रत्ययो भवति । तेन धात्वर्थेन कृतेऽर्थेवाच्ये सति । क्रियया निर्वृत्तः कृत्रिमः घटः। संभारेण संभृतं वा निर्वृत्तं संभृत्रिमं युद्धम् । पाकेन निवृत्त पत्रिमं फलम् । याचनेन निर्वृत्तं याचित्रिमं किं विप्रधनम्।
द्वितः त्रिम तत्कृते ।वित् (पं० ए०) स्वर० स्रो० त्रिमक (म० ए०) हसेपः तत्कृत ( स० ए० ) अइए दु इत् अनुबंधो यस्य स हित् तस्माद्धातोः त्रिभक् प्रत्ययो भवति । तेन धात्वर्थेन साधनभूतेन कृते निःपादिते पदार्थे वस्तुनि अर्थे वाच्ये सति । क क्रियया करणेन निवृत्तो निष्पन्नः कृत्रिमोऽस्वाभाविको घटः। अत्र धातोरर्थः करणं तेन कृतो निष्पनो यो घटरूपो अर्थः पदार्थों अस्मिन् वाच्ये त्रिम प्र० ककारो गुणनिषेधार्थः (५० ए०) स्रो० । एवं डुमृन संपूर्वः त्रिम म० (म० ए०) भताभम् संभारेण मनुष्यसमूहेन निर्वृत्तं संभृत्रिमं युद्धं डुपचष् पाके पच् त्रिम प० चोःकुः स्वर० (म० ए०) अतोत्रम् पाकेन निर्वनं निष्पवं यत्कृित्रिमं फलं । एवं पक्रिमः ओदनः । सूत्रम् । नटकी । धातोर्नट् की इत्येतौ प्रत्ययौ भवतः भावादौ । यज याच् यत् विच्छ प्रच्छ स्वप् एभ्यो नट्प्रत्ययो भवति । स्तोः श्चभिः श्रुः । असंप्रसारणम् । इज्यते अनेनेति यज्ञः। याच्यते सा याच्या । यती प्रयत्ने । यत्यते तत् यतनं यत्नः ।

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601