Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
कादिप्रक्रिया |
५५३
चपा० स्वर० । च (म० ए० ) अव्य० पश्चात् स्वोश्वमि० स्वर० । कर्तृ (स० ए० ङौरः स्वर० क्त ( प्र० ए० ) स्रो० गत्यर्थो धातुरट गतावित्यादिः अकर्मकश्च लज्जासत्तादिः एवं द्विविधादपि धातोः कर्त्तरि क्रमत्ययो भवति । उदा० अट् कम० कृत इतीडागमः | अटित (म० ए० ) खो० अत्र गत्यर्थत्वात् तम ष्ठा स्था के स्थामीति इकारः स्थितः । अत्र 'अकमर्कत्वात् तम शम दम' उपशमे शम क· शमदीर्घः नश्वा० शांतः । एवं दम्दांतः । टुवम् वतः । अकर्मकत्वात् कर्त्तरि क्तः । मदेन' दीर्घता तेन मत्त इति रूपम् । सूत्रम् ।
०
क्तो वा सेटू । क्तः प्रत्ययो वा किद्भवति । द्युत द्योतने । प्रद्योतितः । प्रद्युतितः । रोदितः । रुदितः । मोषितः । मुषितः । गृहीतः । ग्रहीतः ।
1
कोवासेट् । क (म० ए०) स्रो० वा (प्र० ए० ) अव्य० हबे उओ | सेट् सह इटा वर्त्तमानः सेट् (म० ए० ) हसेपः । इट्सहितः क्तप्रत्ययो वा किद्भवति कि - त्वे सत्यपि विकल्पेन किन्त्वं कल्पनीयं कित्त्वादुणप्रतिषेधः । यत्र कित्त्वं न तंत्र गुणो भवति । द्युत दीप्तौ । त् २ मपूर्वः कर्त्तरिक्तः कृतइतीडागमः एकत्र किच्वाभावस्तत्रं गुणः उपधाया लघोः कित्त्वपक्षे गुणाभाव । प्रद्योतितः प्रद्युतितः । रुदिर् अश्वविमोचने । रुदू रोदितः रुदितः। मुष् स्तेये मोषितः मुषितः । एवं नोदितः नुदितः । वेदितः विदितः । ग्रह कक्तवतू इति क प्र० ग्रहां विचेति संप्रसारणं कृतइतीडागमः इटोग्रहार्मिति इकारस्य ईकारः स्वर० (प्र० ए० ) स्रो० गृहीतः । सूत्रम् ।
वृतः । उवर्णान्ताहवर्णान्ताच्छ्रियश्च धातोः क्तप्रत्ययस्येड् न भवति । वृतः । मृतः । भूतः । श्रितः ।
वृत् । ( ष० ए० ) स्वर ० स्रो० एकपदं दुः से इति सूत्रात् दुरित्यनुवर्त्ततें क्वापि वृ । श्रितः कितः इति सूत्रं दृश्यते । उवर्णान्तात् ऋवणीतात् श्रिञश्च धातोरिति वचनात् कृत इति सूत्रेण प्राप्तस्य इटो निषेधः । एवं नुतः मृतः । सूत्रम् ।
आदीदितः | आदित ईदितश्व परस्य क्तस्येड् न भवति । आदीदितः । आच्च ईश्च्च आदीवौ तौ इतौ यस्यस आदीदित् तस्मात् ( पं०ए० ) स्वर० त्रो० आकारानुबंधात् ईकारानुबंधाच्च धातोः परस्य कितः प्रत्ययस्य इडागमो न भमति ।
ञीतां तक् वर्तमानेऽपि । ञीतां धातूनां मतिबुद्धिपूजार्था
७०

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601