Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
१५७
कस्वादिपक्रिया। एतौ.द्वौं धातू अनुदाचौ अनिटी कथिती, तथापि तयोरिडागमो भवति । वस् निवासे तम संमसा० वसिवयोरितीडागमः घसादेषः अवात्सीदिति उषितः । एवं क्षुध् तु. भुक्षायो क्षुधितः । निण्वाशये आदेः ष्णः स्नः स्वप् क्तम० संमसा० सुमः ।
त्राणाद्या निपात्यते । त्राणः । त्रातः । हीणः । हीतः । निर्वाणः । निर्वातः । प्राणः प्रातः । परिवृढः । जन
र्जा । जातः। 'त्राणायाः शब्दाः अतीते काले अर्थविशेषे सिद्धा एव वा निपात्यंते त्रै रक्षणे इत्यस्प त्राणः त्रातः इति रूपद्वयं। तम० संध्यक्षराणामा त्रात्वपक्षे कमत्ययेन सहैव त्राण इति निपात्यते । एवं होलन्जायामित्यस्य हीणः हीतः। वा धातुः गतिगंधनयोः निपूर्वः निर्वाणः नितिः । एवं प्राणः धातः वित्तः विनः उत्तः उन्नः नुतः नुन्नः।
'संपर्युपेभ्यः करोते—षणे 'सुट् । संस्कृतः । परिष्कृतः। ..'उपस्कृतः।
संपर्युपेभ्य इति । सम्, परि, उप् इत्येतेभ्य उपसर्गेभ्यः परस्य करोते तो भूषणे अलंकरणेऽर्थे सुडागमो भवति टित्वादादौ उकार उच्चारणार्थः कृतः क्रमेण संपरि उपू पूर्वः तपः सर्वत्र धुडागमः स्वर० संस्कृतः परिष्कृतः, उपस्कृतः अलं. कृत इत्यर्थः । जनेर्जा जनी प्रादुर्भावे इत्यस्य जा आदेशः कम० जातः । एवं खन् खन् इत्यस्य खा आदेशः । खातः । ।, पचो का पक्का।। • पचोकः। पर्दावोरवीवेऽर्थे व प्रत्ययो भवति क्तमत्ययार्थे यद्वा क्तमत्ययस्यैव व इत्यादेशो भवति । चोः कुः । पक्कः । • शुषेः कः। शुष्कः। ''शुषेकः । शुशोके इत्यस्य कम० शुष्कः ।
स्फायः स्फी । स्फीतः।
स्फायः स्फी। स्फायेतो कपत्यये परे स्फी इत्यादेशो भवति । स्फापी वृद्धौ स्फाय कप्र० स्फी आदेशः स्फीतः। क्षये संध्याक्षराणामा० क्षायतेमप्र० क्षामः। इति। कसुकानौ णबेवव । धातोः कसुकानौ प्रत्ययौ भवतः अतीते काले । तौ च ण ए इति वद्भवतः । णवादिवब्रावो नः । बिभिद्वान् । चकवान । चक्राणः ।

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601