Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 556
________________ ५५६ सारस्वते' तृतीयवृत्ती तत् परीतं । परीवृत्तं । दधाते र्हिर्निष्ठायां वाच्यः । धीय · 'ते स्मांसौ हितः । दधांति स्मासौ हितवान् । जहातेश्व 'किति' ।' जहातेर्धातोः किति प्रत्यये परे हिरादेशः स्यात् । तेन पूर्व हित्वा हीयते स्मासौ हितः । अहासीदिति हितवान् । यजां यवराणां संप्रसारणं । छशेषराजादेः षः । ईष्ट । दुवपू. बीजंतंतुसंताने । उप्तं बीजं । वहू प्रापणे । संप्रसारणं । होटः । दत्वं । तथोर्धः । टुत्वं । ढि ढो लो। प: । ऊढोऽनडुहा पंगुः । व्येञ् संवरणे । संवीतः । व्हेस् ! आव्हाने । आहूतः । वंद व्यक्तायां वांचि । उदितः । उक्तः । " 1 * $ • स्त्रर०' | ( पं० ए०) ङतिरत् सवर्णे ० त ( प्र० ए० ) खो० वा (प्र० ए०) अव्य० सस्वरात् उपसर्गात्परस्य दाधातोः तु इत्यादेशो वा भवति पक्षे वा दत्त इत्यादेशो भवति तकारादौ किर्ति परे । दा मपूर्वः एकत्र तू एकत्र देत् क्तप्र० । पतं प्रदत्तं । एवं भवपूर्वः अवचं अवदत्तं चेति रूपद्वयं । प्रादापि इति प्रचं प्रदत्तं । एवं उपात्तं उपादन्तं । यज् देवपूजासंगति० यजूं कम० त । यजां यवराणामिति संप्रसारणं । पंकारस्य इकारः छशवराजादेरिति षत्वं । "टुभिः टुः । इष्टं क्तवतुप्रत्यये इष्टवान् । दुर्वधातुः 'बीजसंताने अन्नादिवपने इत्यर्थः । टुकारः द्वितोथुरिति कार्यार्थः । पू' कम यजामिति वस्प उः । स्वर० (म०ए०) अतो अम् उप्तं बीजं अवापि इत्यर्थः । वह प्रापणे । वह कम० यजामिति वस्य उः । होटः तथोर्द्धः ष्टुभिः ष्टुः ढिढो लोपो दीश्व दलोपः, उकारस्य उकारः (प्र० ए०) स्री ऊढः अनडुद्दा वृषभेण पंगुः खंजः पुमान् ऊढः । व्येञ संवरणे । व्ये संपूर्वः कम ० कित्त्वात् यजामिति संप्रसारणं • सस्वरस्य संप्रसारणं दीर्घे च दीर्घं इति व्ये इत्यस्य वी। संवीतः । व्हेञ आव्हाने आङ्पूर्वः । ० प्र ० ' संप्रसार ० व्हे इत्यस्य हू (प्र० ए०) स्रो० आहूतः एवं आहूतवान् । आहूयते स्म इत्याहूतः ] आजुहाव इत्याहूतवान् । वद व्यक्तायां वाचि । वद क्तम ० कृत इतीडागमः । कित्त्वात् संप्रसारणं वस्य उः (म०ए०) अतोअम् उदितं । वच तम० संप्रसारणं चोः कुः स्वरः उक्तः । वसिधोरिट् । वसिधोर्द्वयोर्धात्वोरिडागमो भवति के त व्रतौ च । उषितः । क्षुधितः । सुप्तः ॥ वसिधो०] । ( प० द्वि० ) इट् ( प्र० ए० ) यद्यपि धातुपाठे वसिधौ / # 1..

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601