Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 564
________________ ५६४ सारस्वते तृतीयवृत्ती वारयति इत्येवंशीलो वराकः । भिक्ष याञ्चायां भिक्ष षाकम० आक स्वर० स्रो। एवं जल्प जल्पने कुट्टकुट्टने, लुठिस्तेये, जल्पाकः कुट्टिका लुंठाकः । . सान्ताशंस्, भिक्ष एभ्य उः प्रत्ययो भवति । सान्ताशंस: योश्च । सप्रत्ययान्तादापर्वात् शंसु स्तुतावित्यस्माद्धातोश्च शीलाथै विनापि उः प्रत्ययो भवति । वच् परिभाषणे । विवक्षतीति विवक्षुः । इच्छायामात्मनः सः । द्वित्वम् । पूर्वस्य हसादिः शेषः ऋत इर् । बोर्विहसे । कुहोश्चः । चिकीर्षतीत्येवंशीलः चिकीर्षुः । जिघृक्षतीत्येवंशीलः जिघृक्षुः । आयूर्वः शंसु स्तुतौ । शंस् कथने । आशंसतीत्येवंशीलः आशंसुः । भिक्षतीत्येवंशीलः भिक्षुः । पिपासतीत्यवंशीलः पिपासुः । तितीर्षतीत्येवंशीलः तितीर्षुः । सांताशस् भिक्ष उः। एभ्यः उः। भिक्ष उम० स्वर० मिक्षुः सांवाशंसयोश्च इच्छार्थस्य सपत्ययांतस्य धातोः आपूर्वस्य शंसः शंसुस्तुतावित्यस्य च धातोःशीलाथं विनापि उप्रत्ययो भवति । वच परिभाषणे वच वक्तुमिच्छविक्षुः इच्छायामात्मनः सः द्विश्च यासे अकारस्य ईकारः चोः कुः विला. कपसंयोगेक्षः विवक्षइति सिद्धं उम० यत इत्यलोपः स्वर० (म०ए०) स्रो० विवक्षुः शंस् स्तुतौ कथनेच शंस् आङ्गपूर्वः उम० स्वर० (म० ए०) स्रो० आशंसुः ग्रह उपादाने ग्रह इच्छार्थे सप० द्विश्व पू. र्वस्य०.कुहोश्चः यासे० ग्रहाकितिसंप्रसारणं होटः आदिजबानामिति गस्यजः षढोका से किला० कषसंयोगेक्षः उप० यतइति अलोपः स्वर० (म० ए०) स्रो० जिघृक्षुः ग्रहीतुमिच्छुजिघृक्षुः । पा पाने पा सप० द्वित्वं इस्वः यःसे उप० पिपासुः भिक्षुः । लष पत पक्ष भिद स्था भू वृष हन् कम् गम् शू एभ्य उकण् प्रत्ययो भवति । लष कान्तौ । लषतीत्येवंशीलः लाषुकः । पततीत्येवंशीलः पातुकः । विक्ष याञ्चायाम् । भिक्षतीत्येवंशीलः भिक्षुकः । पद गतौ । णित्त्वाइद्धिः। पद्यतीत्येवंशीलः पादकः । तिष्ठतीत्येवंशीलः स्थायुकः । भवतीत्येवंशीलः वा भवितुं शीलमस्यास्तीति भावुकः । वृष .वृष्टौ । वषु सेचने । वर्षतीत्येवंशीलः वर्षुकः । हन्तीत्येवं.

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601